________________
२ - वृद्धिद्वारम् - विशेषतः अधिकारी
- [गाथा-८ केचित्तु"श्राद्ध-व्यतिरिक्तेभ्यःसम-ऽधिक-ग्रहणकं गृहीत्वा" कला-ऽन्तरेणाऽपि तद् -वृद्धिरुचितैव
इत्याऽऽहुः,
इति सम्यक्त्व-वृत्त्या-ऽऽदौ सङ्काश-कथायां तथोक्तेः। विधि-पूर्वक- एवं सति, परः प्राह :वृद्धावसम्भवि
"ननु देव-द्रव्या-ऽधिकारे कथम् श्रादेन त्वोपपादनम् ।
__देव-द्रव्य-वृद्धिं कर्तुं शक्यते ? (२) तथा च विद्यमानानाम्- स्व-गृह-क्षेत्र-वाटिका-ऽऽदीनाम्- जिना-ऽऽलये निश्रया
मोचनं युक्तिमत् । (३) तथा अपवादे तद्-निश्रया नव्य-क्षेत्रा-ऽऽदीनाम् निष्पादनमपि युक्तिमत् । देवा-ऽऽदि-द्रव्य-वृद्धय-ऽर्थम् ।"
इति सेनप्रश्ने ।
सुश्राद्धैः प्राग् सर्व गृहाऽऽदिकं स्वनिष्ठितं सत् पर्यायतो देवादिनिश्रया क्रियते इति स्थितिः । तेन श्रमणोपाश्रयप्रातिहारिकादिवत् क्षेत्रादिकं धनादिद्वारैव तत्रिश्रया व्यपदिश्यते, न तु द्रव्यतः इत्यौपचारिकी निश्राऽतः षष्टिशतकवृत्तौ स्वनिश्रामन्तरेण तन्निश्रया क्रियते इति निषिद्धं, तथा योगवृत्ति-श्राद्धविधि-वसुदेवहिण्डी-बृहद्भाष्याऽऽदौ च निरवद्यो- पायाऽसम्भवे तु एवं विधेयं पूर्ववत् इति पर्यायहार्दम् । मे० छा० ।
8
अथ- व्याजा-ऽऽदिविधिना धन-वृद्धिं दर्शयति । "व्याज सवाई, दोढी कष्ट व्यापार, विधिनापि युक्ता धनवृद्धिरिति-सम्यक्त्ववृत्तौ"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org