________________
२२
२ - वृद्धिद्वारम् । अधिकारी।
[गाथा-७ तत्-तत्-तत्त्वा-ऽनुकूल-प्रवृत्ति-हेतु-परिणामो
__ मार्गा-ऽनुसारि-भावः ।
सैव
मार्गानुसारित्वकालः।
"द्रव्या-55ज्ञाऽऽपि" उच्यते । तत्रमाषतुष-तामल्या- ऽऽदिवत्अन्वय- व्यतिरेकाभ्याम्
द्रव्य-क्रिया न नियता। एतेन- मार्गा-ऽनुसारिणाम्
द्रव्यतः जैन-क्रिया-नियमो निरस्तः, इति । एषा मार्गा-ऽनुसारिता च
उत्कर्षतः- 'चरमा-ऽऽवर्तेऽपि प्रवर्तते । यदुक्तं तत्रैव"मग्गा-ऽणुसारि-भावो पुग्गल-परियट्टे मुणेयव्यो । गुण-वुडीए, विगमे भवा-ऽभिनंदीण दोसाणं" ॥१७॥ अत्र"चरम-पद-गला-5ऽवर्त-प्राक-काल-वर्तिनः अन-ऽन्ता-ऽनुबन्धि-कषाया-ऽऽदि-विपाक-रूपाः 'क्षुद्रत्वा-ऽऽदयो दोषाः भवा-ऽभिनन्दिन उच्यन्ते" इति । तथा२. मिथ्यात्वोदय-रहितत्त्वे सति ___ केवल-निःशङ्किता-ऽऽदि-गुण-सहितः
भव्यः अ-विरत-सम्यग-दृष्टिः। ३. भवोद्वेगा-ऽऽदि-गुणवत्त्वे सति अ-प्रत्या-ऽऽख्याना-ऽऽवरण-क्षयोपशम-जन्य-विरतिः
भव्यः देश-विरतिः।
भवा-ऽभिनन्दित्वस्वरूपम् ।
अ-विरत-सम्यगदृष्टि-स्व-रूपम ।
देशविरतस्वरूपम् ।
3 - ग्रन्था-ऽन्तरे
अर्द्ध-पुद्-गल-परावर्ते च श्रूयते । सा प्रायिका, पञ्च-धनुःशता-ऽवगाहनावन्मोक्षे,
५२५-धनुः (पञ्च-विंशत्युत्तर-पञ्च-शत-धनुर-ऽवगाहना) कादाचित्का। 4 - उपदेश-दाना-5ऽदिना अ-साध्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org