________________
२१
अधिकारित्वसाफल्यम् ।
विशेषतोऽधिकारिनिरूपणम् ।
मार्गा-ऽनुसारित्व
व्यवस्था ।
*
२ - वृद्धिद्वारम् । अधिकारी ।
[ गाथा-७
तत्-प्रति-कूला भक्षण-ऽऽदि-दोषा अपि निवार्याः स्युः । वि-स-दृशस्तु
दुः- साध्या एव ।
17 ततः - यस्य यथा सामर्थ्यम्, सः तत्र तथा प्रवर्तते । इति ॥ ५-६ ॥
Jain Education International
अथ
अत्रैव
तद-धिकारिणो निरूपयति :मग्गा - ऽणुसारी पायं, सम्म - द्दिट्ठी तहेव अणु - विरई । हिगारिणो इह विसेसओ धम्म-सत्थम्मि ॥७॥
विशेषतः
" मग्गा ऽणु० " त्ति 19 भवाऽभिनन्दि - दोष-रहितः
मित्रा - ऽदि-दृष्टि- सहितः 'शम-संवेगा -ऽऽद्युपलक्षितः तथा-विध-मन्द-मिथ्यात्व - कषायोदय-भाग्,
भजनया च
जैन-क्रियावान्,
तथा-भव्यः
1 -
बीजा - SSत्मकाः शमा - SSदयो बोध्याः * ।
2 - ‘“तीव्र-मिथ्यात्त्वा-SS दि-कर्म-क्षयोपशम-भावात् - मार्गम् = तत्त्व-पथमऽनुसरति = अनुयाति”
इत्येवं शीलो मार्गा-ऽनुसारी ।"
इति-उपदेशपद - वृत्तौ ललित - विस्तरा - टिप्पनेऽपि । इत्य-ऽर्थः [ मे०] ।
अत्र बोध्याः । छा० ।
मार्गानुसारी स्यात् । यदुक्तम्- धर्म - परीक्षा - ssदौ :
" मग्गा - ऽणुसारि - भावो आणाए लक्खणं मुणेयव्वं ।
किरिया तस्स ण णियया पडिबन्धे वाऽवि उवयारे" ॥१६॥
For Private & Personal Use Only
www.jainelibrary.org