________________
१७
22 -
223353
24
-
-
23 निश्रा-काले= "निश्रा-काले- प्रवर्तक- धी-भेदाद्, विषय- भेदाद् वा भेद्यम्,
कार्य-काले- प्रवर्तक-धी-भेदाद् विषय-भेदाद् वा भेद्यम्, इत्य- ऽर्थः ] ।
-
22
१ - भेदद्वारम् ।
'अथवा
23 निश्रा - काले कार्य-काले वा, प्रवर्त्तक- धी-भेदाद्
24 विषय-भेदाद् वा
25 सर्वत्राऽपि भेदः - स्व-धिया स्फुटं बोध्यः ।
अथवा= [“पञ्च-द्रव्य-रूप-मूल-भेद - सप्त- क्षेत्राSSत्मक-साधारण-द्रव्य-द्वादश-क्षेत्रा-SSत्मक-धर्म-द्रव्याणां मध्ये
यथा ज्ञान- द्रव्यं त्रिषु स्थानेषु समायाति तेषु को भेदः ?
मूल-द्रव्ये - ज्ञानद्रव्यम् साधारणे धर्म-द्रव्ये चाऽपि ।
अथवा - जिन-प्रतिमा-मन्दिरतया देव-द्रव्यमऽपि
त्रिष्वेव स्थानेषु पुनः पुनरुक्तम् । तत्रः क आशयः ? इत्या-ऽऽशङ्कायाः सर्वत्र निवारणाय समाधानम् ।
तेन-साधारण-धर्म-द्रव्ययोर्भेदस्य समाधाना-ऽन्तरं च] ।
Jain Education International
विषय-भेदाद्वा । [“विषय - भेदाद् वा भेद्यम्" इत्य- ऽन्वयः ] |
सर्वत्राऽपि-पञ्च-द्रव्येषु,
[ गाथा-४
सप्त-क्षेत्राSSत्मक-साधारण-द्रव्ये, द्वादश-भेदाऽऽत्मक-धर्म-द्रव्ये च] |
For Private & Personal Use Only
www.jainelibrary.org