________________
१४
१ - भेदद्वारम् ।
[ गाथा-४
चैत्य-द्रव्यस्व-रूपम् ।
1 अयं भावः
चैत्यस्य अर्हद्-बिम्बस्य निश्रितम्
द्रव्यम्="देव-द्रव्यम्" इत्य-ऽर्थः । अत्र- 5"चैत्यं जिनौकस्तद्-बिम्बे, चैत्यो जिन-सभा-तरुः।"
इति-हैम-वचनात्स-परिकर-प्रासादो "वास्तु-रूपत्वेन देव-द्रव्येऽन्तर्भूतत्त्वात्
पृथग् नोक्तः, इति । तिच
यथा-ऽहं-'मूल्या-ऽऽद्य-ऽपेक्षया त्रिधाः
१. जघन्यम् २. मध्यमम् ३. उत्कृष्टं च । तत्र- १. नैवेद्य-मृद्-वंशोपकरणा-ऽऽदि जघन्यं द्रव्यम् । २. वस्त्र-धातु-काष्ठ-भाजनोपकरण-चतुष्पदाऽऽदि
__ मध्यमं द्रव्यम् । ३. कनक-रूप्य-मौक्तिक-वास्तु-क्षेत्रा-ऽऽदि उत्कृष्टम् ।
चैत्य-द्रव्य-भेदाः।
5 - चैत्यम= ["चैत्यं मृतक-चैत्ये स्याच्चिता मृतक-चितावऽपि ।
चैत्यं जिनौकस्तद-बिम्ब, चैत्यो जिन-सभा-तरुः ।।" श्री-हैमा-नेकार्थः सर्ग २ श्लो० ३५६] "चैत्यमा-ऽऽयतने बुद्ध-बिम्बेऽप्युद्दिश्य पाद-पे"
इति-रुद्र-वचनात् । [डे०] 6 . वास्तु= [वास्तु-रूपत्वेन निवासस्थान-स्व-रूपत्वेन] । 7 . मूल्या-ऽऽद्य-उपेक्षया परिमाणा-ऽपेक्षया । 8 . नैवेय० = ऽन्नादि, [मे०]|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org