________________
१२
प्ररूपणावैशिष्टयम् ।
8
9
10
11
-
-
७.
Jain Education International
सप्तद्वाराणि ।
क्रमात्
गुण-दोषयोः
प्रवृत्ति - निवृत्ति - दाढर्या ऽर्थं निरूपित
मुदाहरणम् = दृष्टा ऽन्तः ।
[ गाथा-३
'
द्वारैः एतस्य = देवा ऽऽदि-द्रव्यस्य
7 एतैः = बुद्धि-स्थैः 10 प्ररूपणा - या = सम्यग् - ज्ञान - विषयी - कार्या ।
यतः
11.
“सम्यग् - ज्ञानत एव सम्यग् - " प्ररूपणा प्रतिपत्तिश्च भवति " इति भावः ||३||
प्रवृत्ति - निवृत्ति-दा-ऽर्थम् = [ गुण-प्रवृत्ति-दाढर्या ऽर्थम् दोष-निवृत्ति- दाढर्या ऽर्थम् ] ।
द्वारैः = [ व्याख्याऽङ्ग-निरूपण - स्व-रूपैः ] ।
प्ररूपणा = [स्व-रूप-व्याख्यान-रूपा ] [सम्यक्-प्ररूपणा, सम्यक्-प्रतिपत्तिश्च ]
For Private & Personal Use Only
www.jainelibrary.org