________________
८
10
11
12
13
-
देवादिद्रव्यव्याख्या |
11 गास
10 उभयेषां स्फुटं दोषोपपत्तिः स्याद् । यदुक्तम् - वसु-देव- हिण्डी - द्वितीय खण्डे सङ्घा - SSचार - वृत्तौ च :“ कोसल - जण वए संगय-सण्णिवेशे जिण-भत्तो च्छायण - मित्त-भोई मिगो - नाम- बंभणो परिवसइ । तस्स - ता-रिसी " मइर" त्ति पिया । सुया "वारुणि" त्ति ।
Jain Education International
46
hers - मिगेणाऽणुन्ना
भद्दे ! करेहि देव - कए भत्तं ।
" जओ- चउहाऽऽगमे पूआ भणिया ।
" तथाहि - "तित्थ-यरो अरिहंतो । तस्स चैव भत्ती कायव्वा । साय- पूआ - वंदना - SS ईहिं भवइ ।
पूयं पि- पुप्फा- 125s मीस - थुइ - पडिवत्ति-भेयओ चउ - व्विहं पि जहा - सत्ती कुज "त्ति”
"6
अत्र यथासम्भवम् अ-विकला - ऽऽप्तोपदेश - परिपालना प्रतिपत्तिः ।
तओ पुप्फ-पूआओ विज-पूआ पवर" त्ति
" मण्णंतीए तीए 13 देव - कज्जे सज्जियं भोयणं ।
साहवो य उवागया पच्चक्ख-मुक्ख- मग्गो इव ।
तिण्हं पि जणाण समवाओ - " पडिलाभेमु" त्ति । माण-भावेहिं तेहिं साहवो पडिलाभिया ।
गिति मुणी व किंचि तेसिं सुह-भाव-डि-ऽत्थं ।”
64
66
64
44
[ गाथा- २
44
[ उभयोः = दातृ-ग्राहकयोः, उभय-दोषौ तु - अदत्ताऽऽदान -देव- द्रव्योपभोगरूपौ - ज्ञेयौ ] । गास-च्छायण - मित्त-भोई - ( अन्न-वस्त्र- मात्र - भोगी, संतोष-कारकः ।)
oss मीस - थुइ० = (नैवेद्य स्तुति ।)
आमीस- आकर्षणेऽपि पुंसि स्यादा (दुआ) SSमीषं पुं- नपुंसकम् । योग्य वस्तुनि सम्भोगेऽप्युत्कोचे पललेऽपि च ||३१|| -मेदिनी - कोषे षा -ऽन्त-वर्गे पृष्ठ - १२० )
देवकज्जे = मुख्यतया । गौणतया स्व-निश्राऽप्यस्ति, पितृ-धव-कन्यावत् अदत्ताऽऽदान-दोषाऽऽपत्तिः स्यात् । मे० आ
अत्र, मुख्यत्व - गौणत्वयोर्भेदः, गौणत्वे स्व-निश्राऽपि । मु०
For Private & Personal Use Only
अन्यथा
www.jainelibrary.org