________________
देवादिद्रव्यव्याख्या।
[ गाथा-२
देवा-ऽऽदिद्रव्यत्वं कदा न स्यात् ?
तदा3 तद्= इह अत्र प्रकरणे तद्-द्रव्यम्-तेषां देवा-ऽऽदीनां द्रव्यम् देवा-ऽऽदि-द्रव्यम् ज्ञेयम् “बुधैः” इति शेषः । एवं सति “सङ्कल्पित-मात्रम् अर्हदा-ऽऽदि-दृष्टि-मात्र-पतितं च
देवा-ऽऽदि-द्रव्यं न भवति" इति तत्त्वम् । तेननैवेद्य-पूजा-ऽर्थं सङ्कल्पितमऽपि
स्व-निश्रितमऽशना ऽऽदिकं स-परिकर-मृगा-ऽभिध-द्विज-श्राद्धेन साधुभ्यो विधिवद् दत्तं महा-फलायाऽभूत्, अन्यथा
तो साहम्मा-5-भावा, °चेइयमाऽऽहा-कम्मं भवे कप्पं ।
जं पुण जइ-णिस्साए कीरइ, तं वाणिजं तु" ॥९॥ इति बृहद्-भाष्ये, पत्र-८७ निश्रीकृतत्वम्-ढौकनेन विशिष्ट-निर्णया-ऽऽत्मक-सङ्कल्पनेन, मनसा वाचा कायेन वा त्रयेण वा प्रदानस्य स्वीकारेण, वह्याऽऽदी लिखनेन, लिखापनेन च उत्सर्पणाऽऽदिद्वारा प्राप्त-श्रीसङ्घा-ऽऽदेशेन, शास्त्रा-ऽऽज्ञा-सिद्धा-ऽऽदि-प्रकारेण, सम्बोध-प्रकरणा-ऽऽदिग्रन्थ-निर्दिष्टेः आचरित-कल्पित-निर्माल्या-ऽऽदि-प्रकारैश्च सम्भाव्यते, विशेषा
ऽऽर्थिभिर्विशिष्ट- श्रुतवनिश्रयोहनीय-मेतत् तत्त्वम् ।] 8 - सङ्कल्पितमऽपि विशेष-मनोरथ-रूपेण, [न तु विशिष्ट-निर्णय रूप-सङ्कल्पेन] । 9 - स्व-निश्रितं व्यवहारतः, मे०
5 यत्र सत्कारा-ऽऽदि-धिया चैत्यविधानं । 6 * व्यावृत्त्य (वैयावृत्त्य) धिया भक्ता-ऽऽदिविधानम् । * शरीरा-ऽवष्टम्भ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org