________________
[ गाथा-२
देवादिद्रव्यव्याख्या।
देवादिद्रव्यव्याख्या । अथ- देवा-ऽऽदि-द्रव्य-वाच्यमाऽऽह :
ओहारण-बुद्धीए देवा-ऽऽईणं पकप्पिअंच जया । जं धण-धन-प्पमुहं, तं तद्-दव्वं इह णेयं ॥२॥
"ओहारण" त्ति
। अवधारण-बुद्धया भक्त्या-ऽऽदि-विशिष्ट-नियम-बुद्धया
देवा-ऽऽदिभ्यो
यत:
धन-धान्या-ऽऽदिकम् वस्तु यदा यत्-काला-ऽवच्छेदेन प्रकल्पितम् 3“उचितत्वेन-देवा-ऽऽद्य-ऽर्थ एवेदम्- अर्हदा-ऽऽदि-परसाक्षिकम् व्यापार्यम्, न तु-मदा-ऽऽद्य -ऽर्थे" इति- प्रकृष्ट-धीविषयी-कृतम्
- ओहारण०- ["भक्त्याऽऽदि-विशिष्ट-नियम-बुद्धथा देवाऽऽदिभ्यो यद् धन-धान्याऽऽदिकं
वस्तु - यदा उचितत्वेन निश्रीकृतम् स्यात्, तदा तद् तद्-धनाऽऽदिकं देवा-ऽऽदीनां
द्रव्यम्-अत्र-प्रकरणे "बुधैः" ज्ञेयम् ।" इति-गाथा-समुच्चया-ऽर्थः] । 2 - अवच्छेदेन = [विभागेन] । 3 . उचितत्वेन= [तत्-तत्-क्षेत्र योग्य-पदाऽर्थत्वेन, न तु अयोग्यपदार्थत्वेन ] । 4 . ["इदं व्यापार्यम्") इति सम्बन्धः ] । 5 . अर्हदा-ऽऽदि०[आदि-पदात् सिद्ध-साधु-सङ्घ-देवा-त्माऽन्तं साक्षित्वं बोध्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org