________________
१३६
गन्योपसंहारान्त्य-मङ्गले
[गाथा-६८-७१
अथ, ग्रन्था-ऽवसानेऽपि
भव्यानुत्साहयति, :जइ इच्छह णिव्याणं, अह वा लोए सु-वित्थडं कित्तिं । ता जिण-वर-णिदिवे, विहि-मग्गे आयरं कुणह ॥६८॥ "जह०" त्ति, कण्ठ्या ।
१. [ यदीच्छथ निर्वाणम्, अथवा, लोके- सु-विस्तृतां कीर्तिम्, ततः, जिन-वर-निर्दिष्टे विधि-मार्गे आदरं कुरुत ।।६८।।] अथ,
कविः
स्वा-ऽभिनिवेशं निरस्यन्नाऽऽह, :तह-विह-भवि-बोहण-इत्थं भणियं जं च विवरीयं इह गंथे । तं सोहंतु गीय-त्था, अण-ऽभिनिवेसी अ-मच्छरिणो ॥६९॥
"तह-विह-भवि-बोह० त्ति, व्याख्या-सुगमा ॥६९।। २. [ तथा-विध-भव्य-बोधना-ऽर्थम्- भणितं च विपरीतं यदिह ग्रन्थे, तत्-शोधयन्तु अन-ऽभिनिवेशिनः, अ-मत्सरिणश्च गीता-ऽर्थाः ।।६९।।]
अथ ग्रन्थ-समाप्तिं निगमयन्
अन्ते
मङ्गलं दर्शयति, :तव-गण-गयण-दिवा-यर-विजया-ऽऽइ-माण-सूरि-रज्जम्मि । भाणु-विजय-बुह-सेवग-वायग-लावण्ण-विजयेण ॥७०॥ गंथ-उंतर-गाहाहिं, सम-ऽत्थिया दव्व-सित्तरी एसा । भविअ-जण-बोहण-ऽत्थं, मंगल-मालं कुणउ णिचं ॥७१॥
_ "इय दव्व सित्तरी* संपुण्णा" ॥
*
रि-सुत्तं संपुण्णं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org