________________
१२५
७- दृष्टांतद्वारम् । सङ्काश-दृष्टांतः ।
17 पूर्वम्
""
66
44
Jain Education International
46
तद्-धन-विनाशे
तत्- कालोपार्जित - लाभा-ऽन्तराया-ऽऽद्युदयात्
तव अत्राऽपि धना -ऽऽदि-रोधः,
"
साम्प्रतम् तद्-"वृद्धौ,
तवाऽपि तथैव ।
16
" या दृशं चोप्यते बीजं, ता-दृशं लभ्यते फलम् ।"
[
'तद्-विधिमाऽऽह,
2" गास- च्छायण- मित्तं मुत्तुं, जं किंचि मज्झं, तं सव्वं । चेइय-दव्यं णेयं, अभिग्गहो जाव - जीवा ॥ ६४ ॥ "
66
अर्थ.
] इत्य- ऽर्थः ॥ ६२-६३।।
"गास-च्छायण०" इति, व्याख्या""स्व-गृह- निर्वाहा ऽतिरिक्तत्वे सति=
उचित - व्यापारोपार्जितम् =
गाथा - ६४
तद् इदमाऽऽह, :
सङ्काशा -ऽऽदि-वत् ।
सङ्काशा - SS दिवदिष्यते गुणनिधिर्धर्माऽमृद्धयऽर्जनम् । शुद्धा ऽऽलम्बन पक्ष-पात-निरतः कुर्वनुपेत्याऽपि हि ॥ ५७ ॥ उत्तरा - ऽर्धम् । श्रीप्रतिमा- शतके
+ ०मऽज्जियं । छा.। * ( दऽर्जितं (स्यात्) ]
3. यथा चैत्य- द्रव्यस्य जिन भवन-बिम्ब- यात्रा - स्नात्रा - 5S दि-प्रवृत्तिहेतोः हिरण्याऽऽदेर्वृद्धि
कर्तुमुचिता । [ श्राद्ध-दिन- कृत्य - वृत्तिः ]
[ श्राद्ध-दिन- कृत्ये-गाथा, १२१]
4 [तथैव तवाऽपि सम्पत्ति वृद्धिः
1.
[चैत्य-द्रव्य-वृद्धि-विधिम् ।] ।
2. [" ग्रासा - SSच्छादन - मात्रं मुक्त्वा यत् किञ्चिन् * मम, तद् सर्वम् ।
चैत्य- द्रव्यं ज्ञेयम् ।” अभिग्रहो यावज्जीवतया || ६४||
3. [ " गृहस्था ऽपेक्षया तु सा ऽ-वध-प्रवृत्ति - विशेषस्य कूप- दृष्टाऽन्तत्वेनाऽनुज्ञातत्त्वात् न
केवलम् तस्य पूजा - ऽङ्गीभूत-पुष्पा ऽवचया ऽऽद्या -ऽऽरम्भे वाणिज्य - SS दि-सा-S - वद्य प्रवृत्तिरऽपि काचित् कस्यचित्रूपत्वेन पाप-क्षय- गुण - बीज-लाभ हेतुत्वात्, ।
प्रवृत्तिरिष्टा, अपि तु विषय - विशेष - पक्ष-पात
For Private & Personal Use Only
www.jainelibrary.org