________________
१२३
७ - दृष्टांतद्वारम् । साश-दृष्टांतः ।
॥ ७ - दृष्टान्त-द्वारम् ॥
अथ,
“उक्त ' विधिना अर्जितं दुष्कर्म प्रायश्चित्त-विधिना भवा - ऽन्तरेऽपि क्षीयते, " इति । तत्-सामर्थ्य-दर्शनेन भव्यानामुत्साह-वृद्धय-ऽर्थम् सङ्काशा - ऽऽदि दृष्टाऽन्तानाऽऽह, :17 तत्र, इह देव - द्रव्य - विनाशोद्भूत- दुष्कर्म-क्षयाऽर्थम्
2 सिद्ध- पुरीय-श्राद्ध-निदर्शनम् उक्त-पूर्वं बोध्यम्, भवा-ऽन्तरे च तत्-कर्म-क्षयाऽर्थम् सङ्काश - दृष्टाऽन्तः, यथा, :माय - मित्त- दोसेण जिण - रित्था जहा दुहं । पत्तं संगास - सड्ढेण, तहा अण्णो वि पाविही ॥ ६० ॥
+
[ श्राद्ध-दिन- कृत्ये = गाथा ११५ ]
'संकास, गंधिलावई, सक्का - ऽवयारम्मि चेइये, कहवि । चेइय- दव्बुव्वयोगी, पमायओ मरणं, संसारे ॥ ६१॥
1. [नाश-द्वारोक्त प्रकारेण ] |
2. [ त्रि- चत्वारिंशद्-गाथायाम् ॥]
3. [ प्रमाद -मात्र- दोषेण जिन रिक्थाद् यथा दुःखम् प्राप्तं सङ्काश - श्राद्धेन, तथाऽन्योऽपि प्राप्स्यति ||६०||]
" पमाय" त्ति, "संकास" त्ति, व्याख्या1 सङ्काशः = नाम श्रावकः,
Jain Education International
4. [सङ्काश, गन्धिला-वती, शक्रा ऽवतारे चैत्ये, कथमपि ।
चैत्य- द्रव्योपयोगी प्रमादतो मरणं, संसारे ||६१ ॥ |] | अस्यां गाथायाम् सङ्क्षेपेण सङ्काश- कथा प्रसङ्गाः सूचिताः सन्ति ।]
रिंता ।
[ गाथा - ६०-६१
[ श्राद्ध-दिन- कृत्य-गाथा, ११६]
For Private & Personal Use Only
www.jainelibrary.org