________________
१२१
६ - प्रायश्चितद्वारम् । विशेषप्रायश्चित-विधिः ।
[गाथा-५९
प्रायश्चित्तस्यविशेष-ज्ञाने कर्तव्ये सहायक-ग्रन्थाः ।
मुनेरऽपि प्रायश्चित्त-करणे यतना कर्तव्या।
यतः "गुरु देवा-ऽर्थ-चौरोऽत्र व्यर्थयत्यऽर्चयधिनम् । वृजिनं स्वस्य सद्-ध्यान-पात्र-दान-परायणः ॥ ॥
(शत्रुञ्जय-माहात्म्ये पञ्चमे सर्गे (पत्र-५१) "निकाचितमऽपि दुष्कर्म सद्-ध्यान-सामर्थ्यात्
शिथिलीभवति ।" इति स्थितिः । तथा,
आज्ञा-भङ्ग अतिक्रम-व्यतिक्रमा-ऽऽदौ प्रायश्चित्त-विधि-विशेष-विस्तरः व्यवहार-भाष्या-ऽऽदिभ्योऽवसेयः । साधुनाऽपि तद्-भोजि-गृहि दत्त__ देव -भुक्ति-द्वारोद्भूत-दोष-सम्भवेन तथैव जीता-ऽनुसारेण प्रायश्चित्त-विधौ यतनीयम् । अन्यथा, पूर्वोक्त-विधिना ऽऽकुल-परम्परम् दोष-मालिन्यं प्रवर्तते । यदुक्तम् शत्रुञ्जय-माहा-ऽऽत्म्ये"देव-द्रव्यं गुरु-द्रव्यं दहेदाऽऽ-सप्तमं कुलम् । अङ्गालमिव तत् स्पष्टुं युज्यते न हि धीमताम्" ॥१८॥ देवा-ऽऽदि-द्रव्यम् अ-विधिना व्यापारितं सत्, आ-सप्तमं कुलमऽभिव्याप्य, दहेत्-निर्धनत्त्वा-ऽऽदिना निःसारं करोति । “सत्त-ऽट्ठ- गुरु-परंपरा कु-सीला०" [इति ।
+ ०देय० छा० । x साधूनामऽपि तथैव । एवमाऽऽदि-विधिना-पाप-भीरुणा-यथा-सत्त्वरं दोष-शुद्धिः स्यात्,
तथा यतनीयम्, अन्यथा डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org