________________
यश
२. आल्हाद-जन
कता।
११७ ६ - प्रायश्चितद्वारम् । आलोचना-गुणाः ।
[गाथा-५७ अत एव- प्रतिक्रमणा-ऽऽद्य-ऽन्तेऽपि-कृत-कार्य-निवेदन-रूपा
ऽऽलोचना च समुचितैव बोध्या ॥५६॥ अथ, .
_आलोचना-गुणानाऽऽह, :लहुआ,-ल्हा-ऽऽदि-जणणं, अप्प-पर-णिवित्ति, तह अजवं सोही, दुक्कर-करणं, आणा, निस्सल्लत्तं च, सोहि-गुणा ॥५७॥
"लहुआ०" इति, व्याख्या१. लघुता + यथा भार-वाहिनः भारेऽपहते लघुता,
__ तथा शल्योद्धारे आलोचकस्याऽपि । १ ल्हादि-जननम्- प्रमोदोत्पादः । २ आत्म-परयोर्दोषेभ्यो निवृत्तिः,आलोचने हि * स्वस्य दोष-निवृत्तिः प्रतीता । "तद् दृष्ट्वा, अन्येऽपि आलोचना-ऽभिमुखाः स्युः,"
इति अन्येषामऽपि दोषेभ्यो निवृत्तिः स्यात् । ३ ३. सरलता। + आर्जवम्- निर्मायता, सम्यगाऽऽलोचनात् । ४ ४. शुद्धता। शोधिः- शुद्धता,
अतिचार-मला-ऽपगमात् । ५ ५. दुष्कर-कार्य- दुष्कर-करणम्-दुष्कर-कारिता । कारिता।
ततः, यद् प्रतिसेवनम्,
तद् न दुष्करम्, अना-ऽऽदि-भवा-ऽभ्यस्तत्वात् । यत् पुनः आलोचयति, तत् दुष-करम, प्रबल-मोक्षा-ऽनु-यायि-वीर्योल्लास-विशेषेण
एतस्य कर्तुं शक्यत्वात्, अत एव अभ्य-ऽन्तर-तपो-रूपं सम्यगा-55लोचनम,
मास-क्षपणा-ऽऽदिभ्योऽपि दुष्करम् । ६ ६. जिना-5ऽज्ञायाः
" तथा, आज्ञा- तीर्थ-कृतामाऽऽराधिता स्यात् । ७
* स्वयम् डे० | + नाऽस्ति डे० प्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org