________________
११६
६ - प्रायश्चितद्वारम् । गुरुसाक्षिकी आलोचना । [गाथा-५६
न च अत्र “भावा-ऽऽलोचनयेव विशुद्धि-सम्भवे, गुर्वाऽऽदि-सा-ऽक्षिका सा व्यर्था ।" इति वाच्यम् । तत् सा-ऽक्षिकत्वे धर्म-प्रतिपत्तौ विशेष-गुणोत्कर्ष-लाभात् ।
यदाऽऽहु: श्रावक-प्रज्ञप्तौ हरिभद्र-सूरि-पादाः, :संतम्मि वि परिणामि गुरु-पवजणम्मि एस गुणो । दढया, आणा-करणं, कम्म-खओवसम-बुढी अ॥ [ ] गुरु-सा-ऽक्षिकत्वे हि
आलोचना-परिणामस्य दृढता भवति, __ शङ्का-ऽपनोदेन विशिष्ट-निर्णयोल्लासात्, "गुरु -सक्खिओ* धम्मो ।" इति वचनात् । जिना-ऽऽज्ञा-ऽऽराधनम् उत्साहा-ऽनुकूल- गुरूपदेशोद्भूत-शुभा-ऽऽशयात्
अधिकः क्षयोपशमः, तस्माच 'अधिका-ऽऽज्ञा-प्रतिपत्तिः,"
इत्याऽऽ-दि-गुणाः । गुरोः परम-महत्ता । एवं च अन्येऽपि नियमाः प्रायः गुरु-सा-ऽक्षिकाः “स्वीकार्याः ।
यतः,
शत्रुनय-माहा-ऽऽत्म्ये- ० द्वितीय-सर्गे, :क्रियाः सर्वा प्रवर्तन्ते गुरौ सा-ऽक्षिणि, नाऽन्यथा । चक्षुष्मानऽपि नो पश्येद् वस्तु, चेद् भास्करो न हि ॥
[॥६१४॥ 3. [सत्यऽपि परिणामे गुरु-प्रव्राजने एव गुणाः ।
दृढता, आज्ञा-करणं, कर्म-क्षयोपशम-वृद्धिश्च ॥] । 4. [गुरु-साक्षिको धर्मः । ] । 5. तत्र- उत्साह-वर्धकत्वात् । एवम् सूक्ष्मा-ऽ-विधि-दोष-निवारणात् । * सक्खिओ हु डे० | + अधिका प्रतिपत्तिः डे० । x स्वीकार्या, अत एव- प्रतिक्रमणे- डे० ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org