________________
१११
६ - प्रायश्चितद्वारम् । आलोचना-क्रमद्वारम् । [गाथा-५१-५२ अत एव, गीता-ऽर्थस्य दुर्लभत्वे
कालत:- द्वादश-वर्षाणि, क्षेत्रतः- सप्त-योजन-शतानि, तद्-गवेषणा आगमे श्रूयते । + एवम् आलोचना-परिणतोऽपि __ समाऽऽराधको भवति, निःशल्यत्वात् । यतः, 16आलोयणा-परिणओ सम्मं संपढिओ गुरु सगासे । जइ अन्तराऽवि कालं करिज, आराहओ तहऽवि ॥ ॥
अतः, प्रतिक्रमणेऽपि "पूर्वम् वि-शुद्धि मूलम् भावा-ऽऽलोचनैव प्रवर्तते ।"
___ इत्यऽपि सिद्धम् ॥५०॥ अथ, आलोचना-क्रम-द्वारं
प्रकाशयति, :दुविहेण-ऽणुलोमेणं, आ-सेवण-वियडणा-ऽभिहाणेणं । आ-सेवणा-ऽणुलोमं जं जह आ-सेविअं, विअडे ॥५१॥ आलोयणा- ऽणुलोमं गुरुग-ऽवराहे उ पच्छाओ विअडे । पणगा-ऽऽइणा कमेणं जह जह पच्छित्त-वुड्डी उ ॥५२॥
[पञ्चाशक-१५, गाथा,-१६-१७] "दुविहेण" । इति “आलोयणा०" । इति, व्याख्या"द्वि-प्रकारेण आनु-लोम्येन क्रमेण आलोचनां ददाति ।" इत्य-ऽर्थः । तत्र तद् आ-सेवना-ऽनु-लोम्यं स्याद्,
16. [आलोचना-परिणतः सम्यक सम्प्रस्थितो गुरु-सकाशे ।
यदि अन्तरेऽपि कालं कुर्यात्, आराधकस्तथाऽपि ॥ ॥] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org