________________
११०
६ - प्रायश्चितद्वारम् । आलोचना-गुरुद्वारम् ।
[ गाथा-५० साम्प्रतं तु- “जीतेन अन्य-तीर्थीय-ज्योतिष्का-ऽध्ययनवत्, "सम्यक्त्व-प्रकरण- दर्शन-शुद्धि-प्रकरणा-ऽऽय-ऽनुसारेण देशतोऽ-विधि-चैत्यमऽपि उत्सर्गतः वन्दनीयता-ऽऽदितया अ-शठ-गीता-ऽर्थः प्रतिपन्नम्,
जीतस्य च पर्युषणा-चतुर्थ्या-ऽऽदिवत् यावत्- जिना-ऽऽज्ञाविच्छेद-निरासा-ऽर्थम् श्रुताऽनुसारेण न्यूना-ऽधिकतया गीताऽर्थ-कृत-13मर्यादा-रूपत्वात् । अत्र, विशेषः- षट-त्रिंशज्14 जल्पतो बोध्यः ।"
इति-दिक् ।
किं च, अत्र पार्श्व-स्था-ऽऽदीनामऽपि गीता-ऽर्थानामेव पुरः आलोच्यम्, न तु संविग्नस्याऽपि अ-गीता-ऽर्थस्य पुरः ।
यतः,
+"अ-ग्गीओ णवि जाणइ सोहिं च णरस्स देइ ऊण-ऽहियं, ।
तो अप्पाणं आलोअगं च पाडेइ संसारे ॥॥
12. [दव्वा-ऽऽई चिन्तिऊणं, संघयणा-ऽऽईणं हाणिमाऽऽसज्ज ।
पायच्छित्तं जीअं, रूढं वा जं जहिं गच्छे । प्रवचन सा० (रोद्धारे) डे० मु०] । 13. अ-सढा-ऽऽइण्ण-ऽ-वज्जं०" कल्प-भाष्या-ऽऽदौ
[अ-सढा-ऽऽइण्ण० सा च भाष्या-ऽऽदौ डे० आ०] । 14. [अयं हि गीतार्थनिश्रयोहनीयः] । 15. [अ-गीतो नाऽपि जानाति शोधिं चरणस्य, ददाति न्यूनाऽ-धिकम् ।
तस्मादाऽऽत्मानमाऽऽलोचकं च पातयति संसारे ।]
+ अ-ग्गीय उ । * कृत-सामान्य-मर्यादा० डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org