________________
१०४
६ - प्रायश्चितद्वारम् । आलोचना- गुरुद्वारम्
1
स च यथावद् शुद्धि-करण-समर्थो भवति । सम्प्रति पञ्चमो मुख्यः । ३
तथा
"अप - व्रीडयति = लज्जया अतिचारान् गोपायन्तम् उपदेश-विशेषैः वि-गत - लज्जं करोति" इति अप - व्रीडकः । अयं हि आलोचकस्य अत्य - ऽन्तमुपकारको भवति । ↑ "आलोचिता-ऽतिचाराणाम् प्रायश्चित्त-प्रदानेन शुद्धिम् प्रकर्षेण
कारयति" इत्येवं शीलः,
प्र-कुर्वी । “आचारवत्त्वा-SS दि-गुण-युक्तोऽपि कश्चित् शुद्धि-दानं नाऽभ्युपगच्छति" इति, एतद् व्यवच्छेदा-ऽर्थम् “प्रकुर्वी" इत्युक्तम् ५
1 तथा,
न परिश्रवति = आलोचकोक्तमS - कृत्यम् अन्यस्मै ' न निवेदयति" इत्येवं - शीलः, अ-परिश्रावी ।
तद - Sन्यो हि आलोचकानाम् लाघव-कारी स्यात् । ६ 1 निजवत्ति- “निर्यापयति- निर्वाहयति" इति निर्यापकः, “यः यथा समर्थः, तस्य तथा प्रायश्चित्तं दत्ते ।" इत्य- ऽर्थः । ७
1 तथा,
Jain Education International
" अपायान्- दुर्भिक्ष- "दुर्बलत्वा ऽऽदिकान् ऐहिकापायान् अन-ऽर्थान् पश्यति,
अथवा,
दुर्लभ - बोधिकत्वाऽऽदि 'कान्
अपायान् सा- Sऽतिचाराणां दर्शयति" इत्येवं शीलः, अपाय-दर्शी, अत एव, अयम् आलोचकस्योपकारी । ८
उपलक्षणात्
[ गाथा- ४९
गीता -ऽर्थत्व
परोपकारोद्यतत्वअनुमापकत्व'
2. [ पञ्चाशक - १५, गाथा- १५]
3. भावानुमानवान् (पञ्चाशक- वृत्तिः) ।
*
दुर्लभ० । + पार-लौकिकान् ।
For Private & Personal Use Only
-
www.jainelibrary.org