________________
१०१
६ - प्रायश्चितद्वारम् । अर्हद्वारम् ।
[ गाथा-४७-४८ तथा, (६) 'द्रव्या-ऽऽदि-शुद्धौ सत्याम्,
“प्रशस्तेषु द्रव्या-5ऽदिषु' इत्य-ऽर्थः ॥४६।।।
अथ, अर्ह-द्वारम् विवृणोति, :संविग्गो उ, अ-माई मइमं, कप्प-ट्ठिओ, अणा-ऽऽसंसी । पण्णवणिनो, सड्डो, आणा-ऽऽयत्तो, दुक्कड-तावी ॥४७॥ तविहि-समुस्सुगो खलु, अभिग्गहा-ऽऽसेवणा-ऽऽइ-लिंग-जुओ । आलोयणा-पयाणे जुग्गो, भणिओ जिणिंदेहिं ॥४८॥ (जुम्म)
[पञ्चाशक- १५ गा०- १२-१३] "संविग्ग०" त्ति, "तबिहि-समुस्सुगो०" त्ति, व्याख्यासंविग्नः"संसार-पराङ्-मुखत्वादेव
आलोचना-प्रदाने योग्यः' इत्य-ऽर्थः । तस्यैव *दुष्कर-करणा-ऽध्यवसायित्वात्,
"सु-करं च आलोचना-ऽऽदानम्, यदाऽऽह3"अवि राया चए रजं, ण य दुचरियं कहइ।"
[पञ्चाशक-टीका] १ तथा, अ-मायी- अ-शठः,
मायावी हि यथावद् दुष्कृतं वक्तुं न शक्नोति । २. मितिमान्-विवेकी, तद-ऽन्यो हि
आलोचना*-ऽऽदि-स्व-रूपमेव न जानाति । ३. 1. [आदि-पदेन क्षेत्र-काल-भाव-शुद्धिज़ैया ।] 2. दुष्करम् । 3. [यद्यपि राजा राज्यं त्यजेत्, न च दुश्चरितं कथयति ।] । * जुत्तो। + भणितो डे० । x दुष्करणा-5-करणा ० । पु० % दुष्करं * आलोचनीयाऽऽदि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org