________________
१०० ६ - प्रायश्चितद्वारम् । आलोचन-विधिः ।
[ गाथा-४६ यतः श्रूयते भगवत्या-ऽऽदौ "अना-ऽऽलोचित- अ-प्रतिक्रान्त-कर्माणः
तुच्छमेव फलं, लभन्ते ।" अतः, "विशेष-दोष-सम्भव-समय एव आलोचना-पूर्वम् गुरुतः प्रायश्चित्तं ग्राह्यम्" इति तत्त्वम् ॥४५॥ तद्-विधिश्च श्राद्ध-जीत-कल्प
पञ्चाशका-ऽऽदेर्दय॑ते, :*एत्थं पुण एस विही, :-अरिहो, 'सु-गुरुम्मि, "दलइ अ, कमेण, । आ-सेवणा-ऽऽइणा खलु, सम्मं दवा- ऽऽइ-सुद्धस्स ॥४६॥
___[पञ्चाशक- १५-गाथा, ८]. "एत्थं पुण एस०" त्ति, व्याख्या
अत्र आलोचनायाः एषः वक्ष्यमाणः विधिःबोध्यः । । तद् यथा, :(१) अर्हः- आलोचकः (२) सु-गुरौ-छेदोक्त-गुणोचिते आलोचना-ऽऽचार्ये
आलोचनाम्(३) ददाति(४) क्रमेण- आनुपूर्व्या,
___ "किंविधेन तेन ?" आ-सेवना-ऽऽदिना, आदि-शब्दात्-आलोचना-क्रम-ग्रहः, "आ-सेवना-क्रमेण “आलोचना-क्रमेण च" इत्य-ऽर्थः । तथा, (५) सम्यक्- यथावत्, आकुट्टिका-ऽऽदि-भाव-प्रकाशनतः
* इत्थं मु०। + अरिहम्मि। * दलयति । # दिणा । % शुद्धए । @ अh-आलोचना-5ऽचार्ये डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org