________________
९८
[ गाथा-४४
५ - दोषद्वारम् । धर्मनिन्दा-निवारणम् । द्वारोप-संहारः। अथ,
उपसञ्जिहीषुराऽऽह, :तम्हा-सव्व-पयत्तेणं- तं तं कुजा विअक्खणो । जेण-धम्मस्स खिंसं तु, ण करेइ अ-बुहो जणो ॥४४॥
[श्राद्ध-दिन-कृत्ये गाथा; १६४] "तम्हा० त्ति, व्याख्याअर्हच्-छासनस्य तस्मात्, सर्व-शक्त्या विवेकिभिः तथा तथा प्रवर्तितव्यम्, प्रभावनां प्रवर्त
यथा यथा- अर्हच्-छासनस्य प्रशंसाम् बालोऽपि तनुते ।
। इति-गाथा-ऽर्थः । शासन-प्रभावनायाश्च तीर्थ-कृत्त्वा-ऽऽदि-फलत्त्वात् । उक्तं च" 'अ-पुब्ब-णाण-गहणे, सुअ-भत्ती, पवणये पभावणया ।
एएहिं कारणेहिं तित्थ-यरत्तं लहइ जीवो ॥ ॥"
येत् ।
जैन-शासनस्य प्रभावनाया स्तीर्थ-करत्वा-55 दिक-फलम् ।
तथा, "भावना मोक्ष-दा तस्य स्वा-ऽन्ययोश्च प्रभावना।" इति "प्रभावना च- स्व-तीर्थोनति-हेतु-चेष्टा-सु प्रवर्तना-ऽऽत्मिका ।" इति-यावत् ॥४४॥
॥ इति समाप्तं पञ्चमं दोष द्वारम् ॥
1. [अपूर्व-ज्ञान-ग्रहणम्, श्रुत- भक्तिः , प्रवचने
प्रभावना एतैः कारणैर्जीवः तीर्थ-करत्वं लभते । ] 2. [तस्य भावनामोक्ष-दा, प्रभावना च स्वा-ऽन्ययोश्च [मोक्ष-दा] । 3. [“स्वोन्नति-हेतु-चेष्टासु, तीर्थोन्नति-हेतु-चेष्टासु च प्रवर्तना-स्व-रूपा- प्रभावना भवति ।"
इत्य-ऽर्थः] ||४४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org