________________
[ गाथा-४३
५ - दोषद्वारम् । देवद्रव्यभक्षकगृहे न जेमनीयः । एवम्
+ एवम्- ज्ञान-द्रव्या-ऽऽदावऽपि भाव्यम् । ज्ञान-द्रव्या-ऽऽदि
सु-साधुनाऽपि स्वस्य संसर्गोऽपि त्याज्यः ।
तद्-निश्रितमाऽऽहारा-ऽऽदिकम् न ग्राह्यम् । सुसाधुभि-श्चाऽऽहारा- यतः, "छुटक'-पत्रे ऽऽ-दिकमऽपि न "जिण-दव्व-रिणं जो धरइ, तस्स गेहम्मि जो जिमइ सहो । ग्राह्यम् । __पावेणं परिलिंपइ, गेहन्तो वि हु जई भिक्खं ॥॥
अत्र इदं हार्दम्, :देव-द्रव्या-ऽऽदि धर्मशास्त्रानुसारेण लोक व्यवहारा-ऽनुसारेणाऽपि संसृष्टं श्राद्ध- यावद् देवा-ऽऽदि-ऋणम्, स-परिवार-श्राद्धा-ऽऽदेः मूर्ध्नि धना-5ऽदिकमऽपि
अवतिष्ठते, सर्वं देवा-ऽऽदि
तावद्- श्राद्धा-ऽऽदि-सत्कः सर्व-धना-ऽऽदि-परिग्रहः सत्कतया सु
देवा-ऽऽदि-सत्कतया सु-विहितैः व्यवह्रियते, संसृष्टत्वात् । विहितै-र्व्यव हियते ।
यदाऽऽहुः- श्री-शत्रुनय-माहाऽऽत्म्येश्री-धनेश्वर-सूरि-पादाः ५ (पञ्चम-) सर्गे, :“यथाऽने विष-संसर्गो, दुग्धे काञिकसङ्गमः, तथाऽऽत्मनो धनेनोचैः संसर्गो गुरु-सम्पदः ॥(६२५)॥ “यथा- अन्ना-ऽऽदि *विष-संसर्गात्, तत्-सदृशं स्यात्, तथा,- अना-ऽऽभोगा-ऽऽदिना- देवा-ऽऽदि-द्रव्य-संसर्गात्, स्वकीयं धनम् तत्-स-दृशं भवति ।" इत्य-ऽर्थः ।" अतः, तद्-द्रव्यम् स-शूकेन प्राणा-ऽन्तेऽपि नैव भोक्तव्यम्, आगम-निषिद्धत्वात् ।
भोक्तव्यं च वक्ष्यमाण-विधिना विवेका-ऽऽदिना शुद्धं तद् । 7. [छुटक-विचार-पत्रेऽ निर्दिष्टेयं गाथा, पूर्वा-ऽऽचार्य-प्रणीता सम्भवति ।] :8. [जिन-द्रव्य-ऋणं यो धारयति, तस्य गृहे यः श्राद्धः जेमति, पापने परिलिप्यते । भिक्षा
गृह्णन् यतिऽपि खलु (पापेन, परिलिप्यते । 9. काजिक - अम्ल-द्रव-द्रव्यम् ]
छुटक-विचार-पत्रे डे० । विषा-ऽऽदि० डे०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org