________________
देव-द्रव्या-ऽऽदिभक्षकस्य संसर्गो ऽपि त्याज्यः ।
५ - दोषद्वारम् । श्रीचन्द्रकुमार-दृष्टांतः ।
[ गाथा-४३ " ततः, स-स्त्रीकः श्री-चन्द्रोऽपि दूषिता-ऽऽहाराऽऽदि*-दुष्टं तत्-पुरं मुक्त्वा , ग्रामा-ऽन्तरे गत्वा, भुक्तवान् । ततः, क्रमेण अनेकराज्य-सुख़ानि भुक्त्वा, मुक्तिमार्गमाऽऽराध्य, मुक्ति जगाम ।" इति
श्री-चन्द्र-केवलि-चरित्रा-ऽनुसारेण । देवा-ऽऽदि-द्रव्य-विनाश-शङ्कयाऽपि ___ तद्-गृहस्य इन्धनमऽपि श्राद्धा-ऽऽदि-भिर्न ग्राह्यम् । 1 'किं बहुनोक्तेन ? । इति ।
एवं सति, कदाचित् कुटुम्बा-ऽऽद्य-ऽभियोगेन श्राद्धेन तादृक् श्राद्ध-गृहे भुक्तम्, तदा, निःशूकता-परिहारा-ऽर्थम् भोजना-ऽनुसारेण चैङ्ख्याऽऽदौ सम-ऽधिको निष्क्रयः मोच्य एव । तथा सति, “सूक्ष्मा-ऽतिचार-लेशोऽपि न स्यात् ।" यदाऽऽहुः- प्रश्नोत्तर-समुच्चये- (चतुर्थ-) प्रकाशे श्री-हीरविजय-सूरि-पादाः, :"तथा, "देव-द्रव्य-भक्षक-गृहे जेमनाय गन्तुंकल्पते ? न वा?" इति। "गमने वा तज्-जेमन-निष्क्रय-द्रव्यस्य देव-गृहे मोक्तुमुचितम् ? न वा ?"। इति । "अत्र, मुख्य-वृत्त्या तद्-गृहे भोक्तुं नैव कल्पते । यदि, कदा-चित् पर-वशतया जेमनाय याति, तथाऽपि मनसि स-शूकत्वं रक्षति, न तु निःशूको भवति । जेमन-निष्क्रय-द्रव्यस्य देव-गृहे मोचने तु विरोधो भवति । ततः, तदा-ऽऽश्रित्य
दक्षत्वं विलोक्यते, :“यथा, अग्रे अन-ऽर्थ-वृद्धिर्न भवति, तथा प्रवर्तते ।" । इति ।
तत्र
श्री-विजय-हीरसूरीणां वचनम् ।
* +
दि-दोष-दुष्टं डे० । किं बहुना ? इति डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org