________________
५ - दोषबारम् । श्रीचन्द्रकुमार-दृष्टांतः ।
[गाथा-४३ " तेन, इदम्-निःश्रीकता- निर्धनत्व- दौभाग्य- वृत्ति-दुर्लभतानिःशूकता-ऽऽदि-दोष-दुष्टं जातम्,
" अतः, तवाऽनुभवः संशया-55-दिदोष-रहितः यथाऽर्थतया प्रशंसनीयोऽस्ति ।" " एवं श्रुत्वा, अनुकम्पित-मनसा श्री-चन्द्रेण पुरश्चतुष्पथे चाऽऽगत्य, सर्वं दोष-कारणं पौर-वृद्धानामऽग्रे निवेदितम् । " यतः, " प्रासादो दृश्यते जीर्णः प्रत्य-ऽवाय-पदं धनम् । " ऋणं सर्वम-5-भव्यं प्राग, देव-ऽर्णं त्वऽ शुभा-5-शुभम् ॥"
" उक्तं च आगमे "भक्खणे देव-दव्बस्स, पर-त्थी-गमणेण य । " सत्तमं णरयं जंति सत्त-चाराओ गोयमा !* ॥"
" एवं सति, युष्माभिः निर्धनत्त्वा-ऽऽदि- दोष-वर्धकदेव-ऋण-निवृत्तौ 'सोत्साहम् उद्यमः कार्य एव ।" इति । " "एवं श्रुत्वा, केचित् तद्-विपाक-भीताः तद्-धनाऽनुसारेण पूर्व-सञ्चित-धनं सर्वम्, सम-ऽधिकम् चैत्ये निश्रितीकृत्य, शेष-धन-हेतुक-वृत्त्या सद्-वृत्तिम्, पूर्व-ऽर्णाऽपनीतिं च कुर्वन्तः सुख-भाजः क्रमेणा-5-भुवन् इहा-ऽमुत्र चाऽपि । इति । " केचित्तु, प्रमादात् एवमऽकुर्वन्तः बहु-दुःख-भाजोऽपि । इति ।
5. [पाप-स्थानम्, कष्ट-स्थानं वा । । 6. [देव-द्रव्यस्य भक्षणे, पर-स्त्री-गमनेन च, गौतम ! सप्त-वारं (यावत्) सप्तमं नरकं
यान्ति !] । गोयम ! । इत्या-ऽऽदि डे०। + सोत्साहं कार्यम् डे०। x इति डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org