________________
९३
[ गाथा-४३
५ - दोषद्वारम् । श्रीचन्द्रकुमार-दृष्टांतः ।
धार्मिकः सु-श्राद्धा-ऽऽदिः त्यजेत् ।
तद्,
यथा श्री चन्द्र-कुमारदृष्टा-ऽन्तः ।
" कुश-स्थल-पूरे प्रताप-सिंहो राजा । सूर्य-वती राज्ञी । " तयोः पुत्रः " श्री-चन्द्र-कुमारः " मिथ्या-दृग् भ्रष्टा-ऽऽचार- निन्दित-कुला-ऽऽदि-सङ्गतिरहितः, परोप-कृति-प्रवणः, सु-भगः, श्री-अर्हद्-भक्तः, विशेष-ज्ञः, न्याय-मतिः, *दाना-ऽऽदि-धर्म-परायणः, " चन्द्र-कलाऽऽदिभिः स्व-स्त्रीभिः सह वैषयिकं भुजानो दोगुन्दक इव, कालम-ऽतिवाहयति स्म । “ अन्यदा, सः स्व-भाग्य-परीक्षा-ऽर्थम् पित्र-ऽना-ऽऽज्ञया देशा-ऽन्तरे भ्रमन्, वने कृत-मदन-सुन्दरी-विवाहः, क्रमेण "सिद्ध-पुरं प्राप। " तत्र श्री-ऋषभ-चैत्य-वन्दना-ऽर्थम् आगतः सन्,' 'असौ तत्रत्यान् निश्रीक-मुखान्, क्षीण-सन्ततीन्, निःशूकान्, निर्धनान्, नागरान् विलोक्य, स्व-प्रतिभया देव-द्रव्यविनाश-शङ्कित-मनाः, देवला-ऽऽदीन् पुर-स्व-रूपं पृष्टवान् । " ततः, तैरुचे, :" “हे सु-भग ! पूर्वमिह महिमा-ऽद्-भुते श्री-ऋषभ- चतुर्मुखप्रासादे यात्रा-ऽर्थम् सर्व-दिग्भ्यः समा-ऽऽगतैर्लोकैः देवभाण्डा-ऽऽगारो वर्धितः । ततः, सङ्घ गते, तत्रत्यैः सर्व-लोकैः सम्भूय, तद् द्रव्यं विभज्य, गृहा-ऽऽदौ अ-विधिना व्यापार्य,
सर्वं नगरं सङ्क्रामित-रोगवद् अ-पावितम्, दाना-ऽऽदि-धर्म कुर्वन्, सर्वत्र-ख्यातिमान्, । डे० x सिद्ध-पुरा-ऽभिधानं पुरं प्राप । डे० + सः डे० । % तदानीम्, डे० । @ समीक्ष्य, डे० ।
-
|*
x
+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org