________________
[गाथा-४१
५ - दोषद्वारम् । व्यवहारशुद्धिं विना विपरीतता । ___ “अत्थेणं०" त्ति, “सुद्धेणं०" त्ति, व्याख्या+ कण्ठ्याः ।
नवरम्
धर्म-मूल-व्यवहार-शु धर्म-योगः-विधि-योगः । द्धया क्रमेण विधि-युक्त-धर्म लाकिक लाकात्तर च माग विधि-यागन योगः ।
यद् यत् कार्यम् करोति, तस्य तत् तत् तेन मोक्षः ।
सा-ऽनुबन्ध-सत्-फल-कृद् भवेत् ॥३८-३९-४०॥ अथ, तत्-प्रति-पक्ष-भूतम्
अ-सत्-सङ्गं विशदयति, :अण्णहा, अ-फलं होइ, जं जं किच्चं तु सो करे ॥ ववहार-सुद्धि-रहिओ य, धम्मं खिसावए सयं ॥४१॥
[श्राद्ध-दिन-कृत्ये- गाथा-१६२] व्यवहार-शुद्धया ____ "अण्णहा० त्ति", व्याख्याऽऽदिकं विना कृत्यानां निष्फ
+ अन्यथा-दोषवत्-संसर्गेण, लता, विपरीत + व्यवहार-शुद्धि-रहितः-श्रावका-ऽऽदिः, फल-दायकता
यद् यत् कृत्यम्, तत् विवक्षित-फल-रहितम्, अनिष्ट-फल-कृद् वा
च ।
भवति,
"अ-विधि-योगात्" इत्य-ऽर्थः । तथा च,
असौ
धर्मम्-सद-ऽनुष्ठानमऽपि स्वकम् आत्मानं च, बालेनाऽपि अवहेलयेत् ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org