________________
८९
साधुभि - सङ्गता
आर्याणां या व्यवहार-शुद्धिः, सा
धर्मस्य मूलम् ।
धर्म-मूलस्य फल
परम्परा ।
7.
8.
1.
+
५ - दोषद्वारम् । व्यवहारशुद्धिः धर्ममूलम् ।
अथ, *
तमेव विशेष-फल-द्वारेण विशेषयति, :ववहार - सुद्धी धम्मस्स मूलं 'साहूण संगया xxx
प्रस्तारेण प्रायश्चित्त-विधिः सम्भाव्यते, " इति तत्त्वम् ||३७||
[ गाथा - ३८-४०
Jain Education International
"ववहार - ० " त्ति,
17 मोह - मन्दता - ऽनुरोधेन उचित-कर्मा -ऽभ्यासे व्यवहार-शुद्धिः साधुभ्यः सङ्गता आर्य-सङ्गात् प्रतिपन्ना, * धर्मस्य 'मूलम् भवति ।
1 अथ -
तत्-प्रक्रियां सा ऽर्ध-गाथा द्वयेन आह, :ववहारेणं तु सुद्धेणं अत्थ-सुद्धी जओ भवे ॥३८॥ * अत्थेणं चैव सुद्धेणं आहारो होइ सुद्धओ । आहारेणं तु सुद्धेणं देह- सुद्धी जओ भवे ॥ ३९॥ सुद्धेणं चिय देहेणं धम्म- जोगो य जाय । जं जं कुणइ किचं, तु, तं तं से स- फलं भवे ॥४०॥
[ श्राद्ध-दिन कृत्ये गाथा, १५९]
x
% जुगस्स' इति श्रा. दि. कृत्ये ।
[प्रस्तारेण प्रस्तार-प्रकारेण ॥]
1
[प्रायश्चित्त-विधिः - ] आज्ञा ऽतिक्रमे - उपवासः । उत्० [कृष्ट ] आशातनायाम्-आयम्बिलम् । उत्० [कृष्ट]-धन-चौर्ये-१० उप० [ वासः '] ।
ल० [क्ष] - सज्झायः
भोगे-छट्ट ।
[ श्राद्ध-दिन- कृत्ये गाथा १५९-१६०-१६१]
म० [ध्यम]-वस्त्रा-ऽऽदि-चौ० []-आ० [यम्बिलम् ॥]
सर्वा ऽङ्के-पक्ष-क्षपणं देयम् - उ० [त्कृष्टम् ॥]
म० [ध्यम]-वस्त्रा-ऽऽदि भोगे - उ० [पवासः ] ।
उघन्य भोगे-आ० [यम्बिलम् ] ।
अत्र प्रथमावृत्ति - संपादककृता संस्कृत - टीप्पणी परिशिष्ट-८ मध्ये, पत्र- १५७ उपरि अवलोकनीया अथ, पूर्वम्-सत्सङ्गमेव फल-द्वारेण विशदीकरोति । र्डे । प्राप्ती परिगृहीता । इत्यऽर्थः । डे० सव्वन्नूभासए ।” इति श्रा. दि. कृत्ये ।
सुद्धेणं चेव अत्थेणं ।” इति श्री श्री. दि. कृत्ये ।
For Private & Personal Use Only
www.jainelibrary.org