________________
५ - दोषद्वारम् । देवद्रव्यभक्षणे दोषः। [गाथा-३५-३७ 'एकेण कयम-5-कजं, पुणो वि तप्पचया कुणइ बीओ। साया-बहुल-परंपर-वुच्छेओ संयम-तवाणं ॥३५॥
[श्राद्ध-दिन-कृत्ये गाथा १३२ वृत्ति. पृ० २७३]
"एकेण०" त्ति, ४. मिथ्यात्व- ३. अना-ऽऽचार-दर्शनात् बाला-ऽऽदीनामऽपिपरम्परा । कु-प्रवृत्ति-सन्तति-रूपः प्रसङ्ग-दोषआपद्यते।" इत्य-ऽर्थः।।३५।। 'जो जह-वायं ण कुणइ, मिच्छ-द्दिट्ठी तओ (हु) वि को अण्णो ?। वड्डेइ अ मिच्छत्तं परस्स संकं जणेमाणो ॥३६॥
[श्राद्ध-दिन-कृत्ये गाथा, १३२ वृत्ति. पृ. २७३] “जो जह०" त्ति०, १४. अना-ऽऽचारे आचार-धिया*
मिथ्यात्त्व-वृद्धिः स्यात् ।" इत्य-ऽर्थः ।।३६।। संजम-अप्प-पवयण-विराहणा-'संभवो विहं 'णेओ । पवयण-हेला वि, तओ अवणेओ तस्स संसग्गो ॥३७॥
"संजम०" त्ति, चैत्या-ऽऽदि-द्रव्य-भक्षणेन त्रिधा विराधना सम्भवेत् ।
तथा हि, :५. संयम-विराधना संयम-विराधना
अ-न्यायोपात्त-वित्तोद्-भूत-वस्तु गृह्णानस्य,
तत्-कृता-5-संयमा-ऽनुमोदना-रूपा स्फुटं प्रतीयते । 1. [एकेन अ-कार्यं कृतम्, पुनर्द्वितीयोऽपि साता-बहुलः तत्-प्रत्ययात् अ-कार्य) करोति, तेन
संयम-तपसोः परम्परया व्युच्छेदः स्यात् ।।३५।।] 1. [यो यथा-वादं न करोति, तस्मादऽन्यः कः मिथ्या दृष्टिर्भवेत् ? यतः परस्य शङ्का
जनयन्, मिथ्यात्वं वर्धयति "तत् परम्परामुत्पादयति," इत्य-ऽर्थः ॥३६॥] । 1. संभवो विहं णेओ- संभवो वि इहं णेओ । सम्भवोऽपि-इह ज्ञेयः । ।
धिया बाला-ऽऽदीनाम्- मि० । डे० । + णेउ (?) मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org