________________
५ - दोषद्वारम् । देवद्रव्यभक्षणे दोषः ।
[ गाथा-३४ दुष्टस्य सहाये 1"जो साहज्जे वट्टइ, आणा-भंगे पवट्टमाणाणं । स्वस्याऽपि दुष्टता ।
मण-वय काएहिं, समाण दोसं तयं बिंति ॥१॥[ ] अ-निरा-ऽऽकरणेन, आज्ञा-भङ्ग-हेतुत्त्वात् ।" ॥३३॥ *अथ, श्राद्ध-दिन-कृत्य-गाथया
पुनरेनमेवाऽर्थं स्पष्टयन्नाऽऽह, :चेइय-दव्वं गिह्नित्तु, भुंजए, जो उ देइ साहूणं । सो आणा-अण-ऽवत्थं पावइ, लिंतो वि दितो वि ॥३४॥
श्राद्ध-दिन कृत्ये गाथा, १३२] "चेइय०" त्ति, दान-ग्रहणे
चैत्या-ऽऽदि-द्रव्यम् गृहीत्वा, यः स्वयम् स-दोषे ।
भुङ्क्ते, अन्येभ्यः साधुभ्यः दत्ते, “सः-साधुः गृह्णन्नऽपि,
साधर्मिकाणाम् दददऽपि १. आज्ञा-भङ्ग- १. भगवदा-ऽऽज्ञा'-भङ्गम् निषिद्धा-ऽऽचरणा-रूपम् प्राप्नोति, दोषः ।
तथा, २. अन-5व-स्था- २. अन-ऽवस्थाम् अन्येषां श्रद्धा-शैथिल्यं च प्रापयति ॥३४॥ दोषः ।
प्रसङ्गतः,
अन्येऽपि दोषाः तद्-वृत्ति-गाथाभिद्देश्यन्ते :
|
x
1. [आज्ञा-भङ्गे वर्तमानानां यः मनो-वाग्-कायेन साहाय्ये वर्तते, तमऽपि समान-दोषम्
ब्रुवन्ति ।। ।। | अथ, पुनरेनमेवाऽर्थम् श्राद्ध-दिन कृत्य-गाथया स्पष्टयन्नाह, :
सः साधुः दितोऽवि-दददऽपि, # भगवदा-ऽऽज्ञा-भङ्गम्-प्रवचन-निषिद्धा-ऽऽचरण-रूपम् तथा, प्राप्नोति ।।३४॥ ” “प्रसङ्गतः :- अन्येऽप्य-दोषा दर्शयितव्याः सन्ति" इति । तद्-वृत्ति-गाथाभिः, क्रमेण
प्रसङ्ग-ऽऽदि-दोषमाऽऽह, :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org