________________
५ - दोषद्वारम् । अन्येषामऽपि मतम् । [ गाथा-२९-३० वृद्धिः समृद्धिः । कुल-नाशाय-कुल-च्छेदाय स्यात् । १. ऐहिकं निष्कृष्टं फलं दर्शितम् । स च- देव-द्रव्या-ऽऽदि-भक्षकः महा-पापोपहत-चेताःमृतोऽपि नरकम्-सा-ऽनुबन्ध-दुर्गतिम् व्रजेत् ।
२. इदं पारभविकं फलं दर्शितम् ॥१॥ 1 'पुनस्तत्रैव, दोषा-ऽतिशयं दर्शयति, :
"प्रभा-स्वे मा मतिं कुर्यात्, प्राणैः कण्ठ-गतैरऽपि । अग्नि-दग्धाः प्ररोहन्ति, प्रभा-दग्धो न रोहयेत् ॥२॥"
__[श्राद्ध-दिन-कृत्ये १३४] "प्रभा-स्वम्, देव-द्रव्यम्, अथवा, "लोक-प्रतीतम्- जन-समुदाय-मेलितं
साधारण-द्रव्यम्- “जाति-द्रव्यम्” इत्य-ऽर्थः । अग्नि-दग्धाः- पादपाः जल-सेका-ऽऽदिना प्ररोहन्ति- पल्लवयन्ति । परम्, प्रभा-स्व-देव-द्रव्या-ऽऽदि-विनाशोग्र-पाप-पावक
दग्धः नरः स-मूल-दग्ध-द्रुमवत् न पल्लवयति । "प्रायः सदैव दुःख-भाक्त्वेन पुनर्नवः न भवति ।" इत्य-ऽर्थः ॥२॥ अथ, उक्ता-ऽनुक्त-*पाप-प्रौढिं दर्शयति, :"प्रभा-स्वं, ब्रह्म-हत्या च, दरिद्रस्य च यद् धनम् । गुरु-पत्नी, देव-द्रव्यं, स्वर्ग-स्थमऽपि पातयेत् ॥३॥"
[श्राद्ध-दिन-कृत्ये-१३५] 12. अत्र- राम-चन्द्र-वारके शुनी-दृष्टा-ऽन्तो यथा । 13. अत्र-स्थले- राम-चन्द्र-वारके गन्त्री-परितापित- शुनिक-द्विज-दृष्टाऽन्तो भाव्यः ।
+ x
अथ, तत्रैव साधारण-दोषान् दर्शयति, :- डे० | % प्रभा-स्वम्-लोक-प्रतीतम् । डे० । “पादपाः" इति शेषः । दिव्या-ऽनुभावा-ऽऽदिना कदाचित् प्ररोहन्ति । डे० । अथ पुनः, पाप० डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org