________________
७४
[ गाथा-२६
५ - दोषद्वारम् । दोषफलानि ।
॥ ५ - दोषद्वारम् ॥
देवा-ऽऽदि-द्रव्य-
अथ
विनाशकस्य पारभविका-ऽऽदि- 'उक्त' -विनाशकस्य दोषोपक्रमः। पार-भविकं दोषोदयं दर्शयति, :
देवा-ऽऽइ-दव्व-णासे, दंसण-मोहं च बंधए मूढो ।
उम्मग्ग-देसगो वा, जिण-मुणि-संघा-ऽऽइ-सत्तु ब्व ॥२६॥ १. मिथ्यात्व- "देवा०" त्ति, व्याख्याप्रमुख-पाप
देवा ऽऽदि-द्रव्य-विनाशने मिथ्यात्व-प्रकृतिम्, कर्म-बन्धः ।
चात्-अन्यामऽपि पाप-प्रकृतिम्, मूढः तद्-विपाका-ऽन-ऽ-भि-ज्ञः बध्नाति उन्मार्ग-देशक इव "ऋद्धि-गारवा-ऽऽदि-वशात्,
अ-सदा-ऽभिनिवेशाद् वा, उत्सूत्र-प्ररूपक इव, अथवा जिन- मुनि- सङ्घा-ऽऽदि- "प्रत्य-ऽनीक इव," इत्य-ऽर्थः । 1 "प्रायः* माया' -संश्लिष्टा-ऽध्यवसाय-वशात्
चैत्या-ऽऽदि-द्रव्य-प्रत्यनीको दर्शन-मोहं निकाचयन्, तद-ऽनुरोधात् अन्या अपि पाप-प्रकृतीः विशेषतो बध्नाति" इति भावः ।
यदुक्तम् कर्म-ग्रन्थे :1. तृतीय-नाश-द्वारोक्तस्य विनाशकस्य । ] 2. ऋद्धिगारव-रसगारव-सातगारवाणि, इति गारव-त्रयम् ।] ।
अ-सद-ऽभिनिवेशः . “अ-सदा-ऽऽग्रहः, कु-ग्रहः, कदा-ऽऽग्रहः" इत्य-ऽर्थः । ] । प्रत्य-ऽनीकः- शत्रुः, अनिष्ट-कर्ता, ["विरोधि-सैन्य-स्कन्धावारे-स्थितः" इत्य-ऽर्थः ] ।
["महा-संक्लिष्टा-ऽध्यवसाय-वशाद्" इति स्यात् ] । 6. [अतिनिबिडतया कर्म-बन्धं कुर्वन] । + तद्-विनाशकस्य डे० |
प्रायः संक्लिष्टा० डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org