________________
६८
४ - गुण-द्वारम् । लौकिक-सत्-फलम् ।
[ गाथा-२१-२२ ॥४ - गुणद्वारम् ॥
अथ, 'उक्त-वृद्धि-कर्तुः - लौकिकं सत्-फलम्- 'दर्शयति, :एवं णाऊण, जे दव-वुद्धिं णिति सुसावया । ताणं रिद्धी पवड्डेइ, कित्ती, सुक्खं, बलं, तहा- ॥२१॥ पुत्ता य हुंति भत्ता, सोंडीरा, बुद्धि-संजुआ । सव-लक्षण-संपुण्णा, सु-सीला, जण-संमया ॥२२॥
__[श्राद्ध-दिन-कृत्ये गाथा, १३७-१३८] "एवं०" ति, "पुत्ता य०" त्ति, व्याख्यालौकिक- + “ये सुश्रावकाः एवम् पूर्वोक्त-प्रकारेण वृद्धि-विधिम् सु-फलानि ।
ज्ञात्वा- द्रव्य-पञ्चकस्य वृद्धिम् नयन्ति, ते च अन्तरा-ऽऽया-5ऽदेः क्षयोपशमा-ऽऽदिना ऋद्धिः= पुण्या-ऽनु-बन्धि-विभवः, सुखम् मानसिकं- शारीरिकं च, बलम्= "परोपकारा-ऽऽदि-सम-ऽर्थम् शारीरिकम्,
ता-दृक् पुत्रा-ऽऽदि-कुटुम्बसम्पत्तिः, उपलक्षणात् तथा-विध-सन्तति-वृद्धिः, वाञ्छित-सुखा-ऽवाप्तिः, उच्च-कुले जन्म, सर्वज्ञ- सत्कार-सन्माना-ऽऽदि-पूजोत्कर्षः, औदार्यम्, गाम्भीर्यम्, विवेकित्वम्, दुर्गति-विच्छेदः, आरोग्यम, सदा ऽऽयुः-प्रसरः, रूप-सम्पत्तिः, सौभाग्यम्, धर्म-साधन- लब्धिश्च, इत्या-ऽऽदि बाह्य-फलम्- सा-ऽनु-बन्धतया- अनुभवन्ति ।"
इति-गाथा-युग्म-भावा-ऽर्थः ।। १९-२२ ॥ 1. आनुषङ्गिकतया । 2. [एवं ज्ञात्वा, ये सु-श्रावकाः द्रव्य-वृद्धिं नयन्ति, तेषाम्, ऋद्धिः, कीर्तिः, सुखम्, बलं
प्रवर्धते । पुत्राश्च भक्ताः, शौण्डीराः, बुद्धि-संयुक्ताः, सर्व-लक्षण-सम्पूर्णाः, सु-शीला:,
जन-सम्मताश्च भवन्ति २१-२२] 3. [यत् पुण्यं पुण्यस्य परम्परामनुबध्नाति-परम्परां
प्रवाहयति, तत्-पुण्यम्, पुण्या-ऽनुबन्धि-पुण्यम् । । + तद् - वृद्धि. डे०। - उभय-भविकं सत्फलम् डे०। xx परोपकारि० डे० । * नाऽस्तीदं पदम् डे० प्रतौ । + औदार्यम्, धैर्यम्, गाम्भीर्यम् डे० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org