________________
६७
उत्सर्गवदऽप
वादस्याऽपि धर्मा-ऽङ्गत्वम् ।
9.
३ - विनाशद्वारम् । विस्तारतः उत्तरः ।
४ आवश्यके प्रत्याख्याना -ऽध्ययने च :'महत्तरा - SSगारेणं" ति ।
Jain Education International
५. एवमाऽऽदि - प्रकारेण"सुनक्षत्रसर्वाऽनुभूतिवत्
शासना-ऽऽशातना-निवारणा-ऽर्थम् स्व- जीवितव्य-मोचनेनाऽपि शासनोपकारः कर्तव्य एव । इति ।
,9
किं बहुना ? एतेन
“उत्सर्गस्यैव मार्गत्वम्, अपवादस्य तु स्वच्छन्दत्वम् ।”
इति वदन्तोऽपि निरस्ताः ।
इति गाथा - द्वयाऽर्थः ।।१९-२०।।
॥ समाप्तं [तृतीय] - द्वारम् ॥
[ सव्वत्थामेण तहिं संघेण होइ लगियव्यं । स-चरित -अ-चरित्तीण य सव्वेसिं होइ कजं तु ॥ 1
[ गाथा - १९-२०
For Private & Personal Use Only
www.jainelibrary.org