________________
६४
त्रि-करण-शुद्धेर्भङ्गा- 5-भङ्ग-स्पष्टता ।
३ - विनाशद्वारम् । विस्तारतः उत्तरः ।
[ गाथा-१९-२० अथ, विशुद्धि-सम्भवं दर्शयति :अथ, कोऽपि हरेत्-विनाशयेत् एतानि, ॥१९॥ तत्र-यः उपेक्षाम् करोति । तस्य या त्रि-करण-विशोधिः भणिता, सा न भवति, तस्य साधोः । चात् पुनः- भक्तिरऽपि न स्यात् "तथा-सति, आज्ञा-प्रमोदोत्साह-भङ्गात् पापा-ऽनुबन्धः समुज्जृम्भते ।"
इत्य-ऽर्थः । तस्मात्, “अ-विनीतं सु-साधुः निवारयेत् सर्व-शक्त्या । अतः, केन-चिद् भद्रका-ऽऽदिना प्राग्-वितीर्णम्, अन्यद् वा जिना-ऽऽदि-मूल-द्रव्यम् विलुप्यमानम्, यथा-तथा रक्षयतो मुनेः अभ्युपेत-व्रत-हानि:व, प्रत्युत धर्म-पुष्टिरेव, जिना-ऽऽज्ञा-ऽऽराधना-ऽऽदि-लाभात् । यदुक्तम्निशीथ-भाष्ये (एकादशम-) उद्देशे, "इयाणिं
"रायणिय-कजं"ति "उल्लोयण" गाहा । चेइयाणं वा तद्-दव्व-विणासे वा संजई-कारणे वा
अण्णम्मि य कम्मि वा कजे राया-ऽहीणे, सो राया
3. तस्य-साधोः । 4. देवा-ऽऽदि-द्रव्य-विनाशकं पुरुषम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org