________________
३ - विनाशद्वारम् । विस्तारतः उत्तरः । [ गाथा-१९-२० भण्णइ इत्थ विभासा, जो एआई सयं वि मग्गिजा । तस्स ण होइ विसोही, अह, कोइ हरिज एआइं ॥१९॥ तत्थ *करेइ उवेहं जा, भणिया उ ति-गरण-विसोही। सा य ण होइ, अ-भत्ती तस्स, तम्हा-णिवारिजा ॥२०॥
[पंचकल्पभाष्यवृत्ति गाथा-१५७० - १५७१] "भण्णइ०" त्ति, "तत्थ०" त्ति० व्याख्याअत्र=अधिकारे भण्यते विभाषा-विकल्पः __ “न भवति, भवति च शुद्धिः ।" इत्य-ऽर्थः । तत्र, आदौ च- विशुद्धय-ऽ-सम्भवं दर्शयति, :उत्सर्गतःयथावत्- देवा-ऽऽदि-धन-वृद्धि-सम्भवे, यः राजा-ऽमात्या-ऽऽद्य-ऽभ्यर्थन-पूर्वम्[एतानि=] उक्त-स्थानानि विमार्गयेत्-चिन्तयेत्
आदाना-ऽऽदि-विधिना, "तेभ्यो नव्यं धनमुत्पादयति ।" इत्य-ऽर्थः, तदानीम्- तस्य साधोः विशुद्धिः न भवति "अ-यथा-कालम्
राजा-ऽऽद्य-ऽभि-योगेन तेषां परितापना-ऽऽदिना उक्त-वृद्धया-ऽऽद्युत्साह-भङ्ग-सम्भवात्,
आज्ञोल्लङ्घनाच्च
स्फुटम्- भवदुक्त-दोषा-ऽवकाशः । इति-भावः । 1. [दर्शन-विशुद्धिः गा० ५७ वृत्तौ ] 2. भवदुक्त-त्वदुक्त । * कंरतु [डे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org