________________
३ - विनाशद्वारम् । स्वपक्ष-मुनि-संबन्धि-प्रश्नः ।
[गाथा-१८
"यः
१. स्व-पक्षः =
साधर्मिक-वर्गः “श्राद्धाऽऽदिः १०।" २. पर-पक्षः = वैधर्मिक-लोकः, “पाखण्ड्या -ऽऽदिः १७'
इति ॥१७॥ अत्राऽऽह पर' :चोएइ "चेइयाणं, खित्त-हिरण्णे अ गाम-गोवा-ऽऽइ । लग्गंतस्स य जइणो, ति-गरण-सोही कहं णु भवे" ? ॥१८॥
"चोएइ०" त्ति, व्याख्या- [पंचकल्पभाष्यवृत्ति गाथा-१५६९] संयतस्य देवा-55 दि-द्रव्य-चिन्तायां . पूर्वपक्षः ।
चैत्या-ऽऽदि-सत्कस्य धना-ऽऽदि-वर्धक-क्षेत्र-हिरण्य-ग्राम- गृह-हट्ट-गोपा-ऽऽदेः
आदाना-ऽऽदि-विधिना चिन्तयति, तस्य त्रिधा-संयमवतः साधोः त्रि-करण-शुद्धिः कथम् स्याद ?
अपि तु न स्यात्, यथा-प्रतिज्ञात-व्रत-भङ्ग-सम्भवाद् ।" इत्य-ऽर्थः ॥१८॥ अत्र
उत्तरं गाथा-युग्मेना-ऽऽह, :2. ४ सङ्घ, ५ पार्श्व-स्था-ऽऽदयः, १ निवः- १० । 3. १२ मिश्राः, ४ वर्णाः, १ कु-लिङ्गी-१७ । 1. परः-वादी । 2. [दर्शन-विशुद्धिः गा० ५७ वृत्तौ ] 3. तस्य-चिन्तयतः- त्रिधा, [डे० ]
उत्तर-पक्षः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org