________________
६ १
विनाशकौ स्व-पर
पक्षी ।
३ - विनाशद्वारम् । स्वपक्ष- परपक्षाभ्यां नाशकौ ।
चैत्या -ऽऽदि द्रव्य - विनाश-भेद - यन्त्रकम्
द्रव्य - नामानि
भेदा-ऽङ्काः
चैत्य- द्रव्यस्य
२८
ज्ञान- द्रव्यस्य
गुरु- द्रव्यस्य
साधारण-द्रव्यस्य
धर्म-द्रव्यस्य
12 सर्व-संख्या
Jain Education International
4 अथ,
तद-ऽनुरोधतः विनाशकत्वेन
:
स्व-पक्ष-पर-पक्षौ निरूपयति, रागा - SSइ-दोस-दुट्ठो, जिणेहिं भणिओ विणासगो दुविहो ।
देवा - Sss - दव्व - पणगे, स पक्ख-पर- पक्ख - भेएणं ॥ १७॥
" रागा० " इति । व्याख्या - कण्ठ्या ।
नवरम्,
रागा-ऽऽदि-दोष- दुष्टः =रागः=दृष्टि-रागा-ऽऽदिः ।
आदि शब्दात्
द्वेष
लोभ
अना - SSभोग
संशय
आकुट्टि - सहसात्कारविभ्रम
उपेक्षाबुद्धयाऽऽदिग्रहणम् । 'तद्-योग्यता- दर्शना - ऽर्थम् । हेतु-गर्भित-विशेषणमिदम् ।
12. १४ सर्वा ऽग्रेण - ९८ - विनाशस्य भेदाः । (डे०)
1.
तद्-विनाश: ।
२८
12२८
१४
१४
११२
For Private & Personal Use Only
[ गाथा - १७
www.jainelibrary.org