________________
५८
३ - विनाशद्वारम् । संयताऽपेक्षया विनाशः ।
[ गाथा-१६
तद्-वाक्य-श्रवणात् महेन्द्र-पुरीय-श्राद्धवत्
ग्लानीभूय, देवा-ऽऽदि-द्रव्य-रक्षा-ऽऽदौ
शक्तिमानऽप्युदासीनो भवति ।" इत्य-ऽर्थः । यतः "एतदेव महत्पापम् धर्म-स्थानेऽप्युदासिता।" इति॥॥१५॥
अथ, संयता-ऽपेक्षया संयता-ऽपेक्षयाऽपिविनाशः ।
तद्-भेदानाऽऽह :'चेइय-दव्व-विणासे, तद्-दव्व-विणासणे, दुविह भेए, । साहू उविक्खमाणो, अणं-ऽत-संसारिओ होइ ॥१६॥
[श्राद्ध-दिन-कृत्ये गाथा- १२७]
[सम्बोधप्रकरणे गाथा, १०६] + "चेइय०" इति । व्याख्या
चैत्य-द्रव्यम्= 'हिरण्या-ऽऽदिः तस्य विनाशे= भक्षणा-ऽऽदितः
न्यूनत्वेन हानि-रूपे विध्वंस-रूपे च । तथा,
तेन चैत्य-द्रव्येण आप्तम् 4. सशक्तिमत्त्व । 1. “दलं-नाणकं च-इत्य-ऽर्थः" । 2. न्यूनत्वेन-अ-दर्शना-ऽऽदि-रूपेण ।
तुलनाः- चेइय-दव्य-विणासे, इसि-घाए पवयणस्य उड्डाहे । संजइ-चउत्थ-भंगे मूल-ऽग्गी बोहि लाभस्स || - श्री श्राद्ध-दिन-कृत्य गाथा-१२७ "मानीभूय' इति पाठा-ऽन्तरम् ।
+
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org