________________
[गाथा-१४
३ - विनाशद्वारम् । दोहनेन नाशः । व्याख्याउचित-कला= शतं प्रति चतुष्क-पञ्चक-वृद्धया-ऽऽदि-रूपा, "व्याजे स्याद् द्वि-गुणं वित्तं, व्यवसाये चतुर्गुणं"
[ ] इत्या-ऽऽदि-रूपा वा,
ताम्,
तथा, द्रव्यम् गणिम-धरिमा-ऽऽदि,
आदि-शब्दात् तद्-गता-ऽनेक-भेद-ग्रहः, तेषाम-द्रव्या-5ऽदीनाम् क्रमेण द्रव्य-क्षय-लक्षणेन, 4आगतः=सम्पन्नः यद् [यः] उत्कर्ष=अर्थ-वृद्धि-रूपः लाभः', तम् मुक्त्वा, शेषम् न गृह्णीयात् ।
कोऽर्थः ? यत् कथञ्चित् पूगी-फला-ऽऽदि-द्रव्याणां क्षयाद्
द्वि-गुणा-ऽऽदि-लाभः स्यात्, तदा- तम-ऽदुष्टा-ऽऽशयतया गृह्णाति,
न त्वेवं चिन्तयेत्- “सुन्दरं जातम्, यत् पूगी-फला-ऽऽदिनां क्षयोऽभूत् ।" इति । "तथा, 'निपतितमऽपि पर-सत्कं जानन् न गृह्णीयात् । "कला-ऽन्तरा-ऽऽदौ क्रय-विक्रया-ऽऽदौ च देश-काला-ऽऽद्य-ऽपेक्षया
4. सम्पन्नः-लाभः 5. अवस्थित-लाभोऽन-ऽवस्थित-लाभश्च । 6. पर-धनाऽऽदिकम् । 7. हस्त-प्राप्तमऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org