________________
४९
२ - वृद्रिद्वारम् । गुरुद्रव्य - विचारः ।
[गाथा-१२
गुरु-पूजायाम्- (३) दृष्टा-ऽन्तः ।
गुरु-पूजायाम्(४) दृष्टा-ऽन्तः ।
अत्राऽपि"तक्र-कौण्डिन्य-न्यायेन भोज्य-भोजकत्व-सम्बन्धेन 28औधिकोपधिवत्,
पूजा-द्रव्यं न भवति । पूज्य-पूजा-सम्बन्धेन तु तद् गुरु-द्रव्यं भवत्येव । अन्यथा- श्राद्ध-जीत-कल्प-वृत्तिर्विघटते ।
किं बहुना ? । इति । तथा, जीव-देव-सूरीणां पूजा-ऽर्थम
अर्ध-लक्ष-द्रव्यं मल्ल-श्रेष्ठिना दत्तम्, तेन च- प्रासादा-ऽऽदयोऽकार्यन्त सूरिभिः । तथा, धारायाम्- लघु-भोजेन श्री-शान्ति -वेताल-सूरये १२,६०,०००- (द्वादश-लक्ष-षष्टि-सहस्त्राणि) द्रव्यं दत्तम् । तन्मध्ये गुरुणा च १२ (बादश-) लक्ष-धनेन मालवा-ऽन्तश्चैत्यान्यऽकार्यन्त । ६० षष्ठि-सहस्र-द्रव्येण च थिरा-पद्र-चैत्य-देव-कुलिकाऽऽयऽपि । इति । [ ]
इह विस्तरस्तु तत्-प्रबन्धा-ऽऽदे-र्बोध्यः । 1 तथा, "सु-मति-साधु-सूरि-वारके
मण्डपा-ऽऽ-चल-दुर्गे 30मल्लिक-श्री-माफरा-ऽभिधानेन श्राद्धा-ऽऽदि संसर्गाजैन-धर्माऽभिमुखेन सु-वर्ण-टङ्ककैः गीता-ऽर्थानां पूजा कृता"
इति वृद्ध-वादोऽपि श्रूयते । इति ।
गुरु-पूजायाम्(५) दृष्टा-ऽन्तः ।
28 [औधिकोपधिः] = सामान्यः, चतुर्दश-प्रकारकः । ____ औपग्रहिकोपधिश्च ज्ञाना-ऽऽदि-पोषण-हेतुः कारणिकोपधिः] । 29 [वादि-वेताल-श्री शान्ति-सूरये ।] 30 (मलेक)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org