________________
४८
गुरु-द्रव्यस्य भोगो-पभोगे निषेधः ।
स्वर्णा-ऽऽदि-रूप- गुरु-द्रव्य-स्योप योगः ।
२ - वृद्धिद्वारम् । गुरुद्रव्य - विचारः ।
[ गाथा-१२ १४ साध्वा-ऽऽदि-सत्क-मुख-वस्त्रिका-ऽऽदेरऽपि
व्यापारणं न युज्यते; "गुरु-द्रव्यत्त्वात् । स्थापना-ऽऽचार्य-जप-माला-ऽऽदिकं च ध्याना-ऽऽदि-धर्म-वृद्धये प्रायः श्राद्धा-ऽर्पणा-ऽर्थं गुरुभिर्व्यवह्रियते, ___अ-निश्रित-ज्ञानोपकरणत्वात् । (तेन-) गुर्व-ऽर्पित-तद्-ग्रहणेऽपि व्यवहारो दृश्यते । तथा, स्वर्णा-ऽऽदिकं तु गुरु-द्रव्यम् जीर्णोद्धारे नव्य-चैत्य-करणा-ऽऽदौ च व्यापार्यम, तद् यथा“(१) गुरु-पूजा-सत्कं सु-वर्णा-ऽऽदि-द्रव्यं
गुरु-द्रव्यमुच्यते ? न वा ?" तथा"(२) प्रागेवम्- पूजा-विधानमऽस्ति ? न वा ?" "(३) कुत्र च- एतदुपयोगि?" इति । उच्यते"गुरु-पूजा-सत्कं सु-वर्णा-ऽऽदि रजो-हरणा-ऽऽधुपकरणवत् गुरु-द्रव्यं न भवति, स्व-निश्रायामऽ-कृतत्त्वात्।" तथा, _ "हेमा-ऽऽचार्याणां कुमार-पाल-राजेन
सु-वर्ण-१०८ (अष्टोत्तर-शतः-कमलैः पूजा कृताऽस्ति । तथा, "धर्म-लाभ (6)" इति प्रोक्ते दूरादुच्छ्रित-पाणये । सूरये सिद्ध-सेनाय ददौ कोटि नरा-ऽ-धिपः ॥१॥ इति । "इदं च अग्र-पूजा-रूपं द्रव्यम् तदानीन्तनेन सङ्घन जीर्णोद्धारे तदा-ऽऽज्ञया व्यापारितम् ।"
१. स्वर्णा-ऽऽदे गुरु-द्रव्यतानिषेधः ।
२. गुरु-पूजा
प्रामाण्ये (१) दृष्टा-ऽन्तः ।
(२) दृष्टा-ऽन्तः ।
३. स्वर्णा-ऽऽदिगुरु-द्रव्योपयोगनिर्णयः ।
27 [स्व-निश्रा-कृतं च रजो-हरणा-ऽऽदिकं गुरु-द्रव्यमुच्यते, इति ज्ञायते । ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org