________________
४६
देव-सत्कवादित्राss देरऽप्यऽनुपभोग्यता ।
मता - ऽन्तरेण
तत्राऽपवादः ।
आपवादिकोपयोगे सति भङ्गे
नव्य समारचन कर्त्तव्यता ।
तत्र - दृष्टा ऽन्तः ।
23 ( मूल्यम् ) ।
२ - वृद्धिद्वारम् । स्वोपभोगे दोषाः ।
चमर - साबाणा - Sऽदीनां
मलीनी-भवन- त्रुटन-पाटना-SS दि-सम्भवे तु अधिक दोषोऽपि ।
+ अतः :- देव - सत्कं वादित्रमऽपि -
गुरोः सङ्घस्याऽपि चाऽग्रे न वाद्यम् । केचित्तु आहु:"पुष्टा ऽऽलम्बने -
बहु- निष्क्रया 23 - sर्पण - पूर्व व्यापार्यतेऽपि” ।
Jain Education International
7 स्वयं च व्यापारयता जातु भङ्गे उपकरणस्य, स्व- द्रव्येण नव्य-समारचनम् इति । अन्यथा तु, तिर्यगा SSदि-दुर्गति-दुःख-भाग् देव सेन - मातृवद् भवति ।
1 सम्प्रदायेऽत्र दृष्टा ऽन्तो यथा
यतः
"मुलं विणा जिणाणं उवगरणं चमर छत्त - कलसाईं । जो वावरइ मूढो, णिय-कजे सो हवइ दुहिओ ॥ "
[
“ विधाय दीपं देवानां पुरस्तेन पुनर्न हि ।
" गृह-कार्याणि कार्याणि, तिर्यङ्गेव भवेद्यतः ॥
[ गाथा - १२
[
1
“ इन्द्र- पुरे - देव - सेनो व्यवहारी स मातृको वसति स्म । तत्रैव पार्श्व-वर्ती धन सेन औष्ट्रिकोऽभूत् ।
]
तस्य गृहान्नित्यमेकोष्ट्रिका देव सेन- गृहे समेति । कुट्टयित्वा धन-सेनेन गृहे नीताऽपि पुनर्देव सेन- गृह एव यात्वा, तिष्ठति ।
66
ततः इभ्येन मूल्येन गृहीत्वा स्थापिता, उभयोरऽपि स्नेहवत्त्वात् ।
For Private & Personal Use Only
www.jainelibrary.org