________________
-
व्याख्या-ऽन्तर
४४ २ - वृद्धिद्वारम् । निर्माल्यविचारः ।
[गाथा-१२ निर्माल्यस्य न तु
विचार-सार-प्रकरणोक्त-प्रकारेण निरासः ।
“ढौकिता-ऽक्षता-ऽऽदेर्निर्माल्यत्वम्” उचितम्, शास्त्रा-ऽन्तरे तथा लोके
अ-दृश्यमानत्त्वात्,
अ-क्षोद-क्षमत्त्वाच । मता-ऽन्तरेण केचित्तु अत्र निर्माल्य-व्याख्या । "अन्येषां भोगा-ऽन-ऽर्हत्त्वादेव
सर्वं देवा-ऽऽदि-निश्रितं द्रव्यम् निर्माल्यम् ___आहुः, इति ।"
तत्त्वं पुनः “केवलि-गम्यम्"। निर्माल्य-व्यवस्था। 116तच- वर्षा-ऽऽदौ विशेषतः -
कुन्थ्वा-ऽऽदि-संसक्तेः, पृथक् पृथग् जना-ऽना-ऽऽक्रम्य-शुचि-स्थाने त्यज्यते ।
एवम् आशातनाऽपि न स्यात् । स्नात्र-जलस्य स्नात्र-जलमऽपि तथैव । निर्माल्यत्त्वेऽपि
अतः शेषावत् शेषावदुपयोगनिर्णयः ।
शान्ति-पानीयं मस्तक एव दातव्यम् । यदुक्तम् हैम-वीर-चरित्रे :"अभिषेक-जलं तत्तु सुरा-ऽसुर-नरोर-गाः ववन्दिरे मुहुः, सर्वा-ऽङ्गीणं चोपरि चिक्षिपुः ॥३-६८॥" पद्म-चरित्रेऽपि (३९)7 उद्देशेआषाढ-चातुर्मास्य-ऽष्टा-ऽह्निका-वृद्ध-स्नात्रा-ऽधिकारे"तं ण्हवण-संति-सलिलं णर-वइणा पेसिअंस-भजाणं,
तरुण-विलयाहिं गेउं छूढं चिय उत्तम-उंगेसु ॥६॥" 16 [भोग-विनष्ट-निर्माल्य-देव-द्रव्यम् । ] । 17 [पुस्तक-दर्शनेन तु-२९ तमोद्देशे दृश्यते । ] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org