________________
४२
२ - वृद्धिद्वारम् । भोगोपभोगद्रव्य-व्यवस्था । [ गाथा-१२ उचित-व्यापार- अतः उभयमऽपि श्राद्धेन यथा-सम्भवं कर्तव्यता ।
स्व-कार्या-ऽऽदौ न व्यापार्यम् । उचित-पदे च व्यापार्यमेव ।
तथा हि:गृह-चैत्य
स्व-गृह-चैत्य ढौकित-चोक्ष-पूगी-फलनैवेद्या-ऽऽदे रुचितोपयोगः ।
नैवेद्या-ऽऽदि-विक्रयोत्थम् पुष्प-भोगा-ऽऽदि
स्व-गृह-चैत्ये न व्यापार्यम्, नाऽपि चैत्ये स्वयमाऽऽरोप्यम्, किन्तु सम्यक् स्व-रूपमुक्त्वा, अर्चका-ऽऽदेः पार्थ्यात् । तद्-योगा-ऽ-भावे सर्वेषां स्फुटं स्व-रूपमुक्त्वा,
स्वयमाऽऽरोपयेत् । कथना-ऽ-भावे ___ अन्यथा, मुधा-जन-प्रशंसा-5ऽदि-दोषः । दोषः ।
गृह-चैत्य-नैवेद्या-ऽऽदि च गृह-चैत्य
आरामिकस्य प्रागुक्त- मास-देय-स्थाने नाऽर्ण्यम् । नैवेद्या-ऽऽदेर्मास स्व-धना-ऽर्पण-सामर्थ्या-5-भावे च आदावेव देयत्वेनोपयोगे- नैवेद्या-ऽर्पणेन मास-देयोक्तौ तु न दोषः । उत्सर्गा-ऽपवादौ । मुख्य-वृत्त्या मास-देयं पृथगेव कार्यम्,
गृह-चैत्य-नैवेद्य-चोक्षा-ऽऽदिकं तु देवगृहे' मोच्यम् । उक्त-उत्सर्गा- अन्यथा ऽपवाद-मर्यादा- गृह-चैत्य-द्रव्येणैव गृह-चैत्यं पूजितं स्यात्, भने दोषाः ।
__ न तु स्व-द्रव्येण । तथा च अना-ऽऽदरा-5वज्ञा-ऽऽदि-दोषः । न चैवं युक्तम्, स्व-देह-गृह-कुटुम्बा-ऽऽद्य-ऽर्थम् भूयसोऽपि व्ययस्य
गृह-स्थेन करणात् । स्व-द्रव्येण
देव-गृहे देव-पूजा-ऽपि स्व-द्रव्येणैव यथा-शक्ति कार्या, पूजा-ऽऽदि, न
न तु स्व-गृह-दौकित-नैवेद्या-ऽऽदि-विक्रयोत्थ-द्रव्येण, तु-अन्यथा ।
देव-सत्क-पुष्पा-ऽऽदिना वा, प्रागुक्त-दोषात् । 6 'आरामिकस्य' इति अन्य-पुस्तके । 7 गच्छ-साधारण-चैत्ये । 8 [गृह-पदम्' स्व-गृह-चैत्या-ऽर्थकम् । । 9 [मुधा-जन-प्रशंसा-अवज्ञा-5-ना-ऽऽदरा-ऽऽदयः ।।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org