________________
अर्था-ऽऽसक्तस्व-रूपम् ।
२ - वृद्धिद्वारम् । अर्थिस्वरूपम् । [ गाथा-१०-११ "णो माया०" "अ-गिद्धो०" जीवः सर्वोऽपि सदैव अना-ऽऽदि-दुर्जय-लोभ-ग्रह-ग्रस्तत्त्वात् प्रायः यत्र-स्थाने रक्षणीयत्व-वर्धनीयत्वा-ऽऽदिना अर्थमेव यथा- परम-'ध्येयतया प्रेक्षते, तत्र-स्थाने तथा न मात्रा-ऽऽदीन् प्रेक्षते । यतः- तद-ऽर्थम् जीवितमऽप्य-ऽन-पेक्षमाणोऽसौ दुरिता-ऽऽयास-सङ्घातान् सन्धत्ते ॥१०॥ एवं सति, यः पुनःसन्तोष-सुधा-ऽऽ सार-सम्भार-सिक्त-स्वा-ऽन्तः-वृत्तित्त्वात् स्वस्मिन्नऽपि द्रव्ये सर्वथा अ-गृद्धः सन्, जिना-ऽऽदि-द्रव्यम् सम्यग् रक्षणा-ऽऽदिना विस्तारम् नयति, सः एतेन कारणेन- "महा-सत्त्वः" उच्यते । (जिन-शासने)।
महा-सात्विकाऽधिकारि-स्वरूपम् ।
उपलक्षणात् अन्येन वर्धापयति “अनुमोदयत्यऽपि" इत्य-ऽर्थः ।
1 झटयता 2 लोकभाषया “लेखे छे", मात्रा-ऽऽदिक [माता-आदि]थी अधिक प्रतिबंध धन उपरि राखे छ । 3 *पाप-राशिं सङ्ग्रह्णाति । 4 (अतिवृष्टि) * दुरित-लोह-राशिं सङ्ग्रह्णाति मे० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org