SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવ ૧૬ મા · ( श्लोक - उपजातिछन्द ) सन्ध्यादिवारात्रिघटी समेतं जनायुरम्भः परिशोषणाय; आदित्यचन्द्रौ वृषभौ बलिष्ठौ, कालोऽरघट्टं परिवर्तयेत. २४२ यौवनं जलतरङ्गचञ्चलं, जीवितं जलदजालसन्निभम् ; सङ्गमाः कपटनाटकोपमाः, हन्त दुस्तरतरो भवोदधिः २४३ निगृह्य केशेषु निपात्य दन्तान्, बाधिर्यमाधाय विधाय चान्ध्यम् ; कामान् बलादेव जरा हिनस्ति, स्वेनैव नो मुञ्चति पूर्वमेव. २४४ तारुण्यरत्नं पतितं कथं मे ! हतोऽस्मि हा ! दैव ! कथं करोमि? इतीव नम्रः किल मन्दमन्दं, पश्यन् प्रयाति स्थविरो वराक: २४५ करौ शिरश्चापि अहो धुमानं, मृत्योर्भयात् कम्पितसर्वगात्रम् ; निषेधचेष्टां विदुरोपि वृद्धं गृह्णाति हा हन्त नव कृतान्त. २४६ [ महाभारत - वनपर्वे. ( थोपा४. १ ) ઇતિ અનિત્ય-ભાવે ભાવના, નલમહારાય તદા શુભમના; મનિ ચિતે હેવિ ઇંડુ રાજ, નથી વિ· સંસારિ કાજ ! ૨૪૭ પૂર્વજપ્રતિ લગાડી લાજ, ન ચડયુ મૂરખ સંયમપાજ; ભૈમી પૂણ્યવતી મુઝપ્રતિ, તપસંયમ જમ્યિા તે ધનિતિ. ૨૪૮ ઇતિ જિનક્રિખ્યાનું પરિણામ, નલરાજા મનિ આવ્યુ જામ; ( ४२७ ) " १५० " युयै. ૨ સંસાર અને સંસારની સર્વે માયા અસાર અને નાશવંત છે, એવા ભાવવાલી ભાવના ભાવવા લાગ્યા. "s 3 મયણુ રેહ સરખી સતી, થેાડી એણે સંસાર; 33 सगणु सायुं सेवी, तार्यो नि भर्तार. उ ce Jain Education International [श्रीभेधरान. मा. आ. भ. भ० उ भुं पाने ३७०. ४ शिष्या, शिक्षा वधारे ठी छे (?) ५ नित्य, ०४. For Private & Personal Use Only www.jainelibrary.org
SR No.004840
Book TitleAnand Kavya Mahodadhi Part 6
Original Sutra AuthorN/A
AuthorJivanchand S Zaveri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy