SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४८ रेस म “२०१५" सम थाय छे. मातीर्थमा सन्नी निन्, પરદ્રોહચિંતવન, પરસ્ત્રીલેલુપતા, ને પરદ્રવ્યહરસુબુદ્ધિ ન રાખવી. જે પુરૂષો અવિશ્રાન્ત દાન આપે છે, અવિરત યથા કામની પેઠે આનન્દથી અવિભ્રાત દાનને આપે છે તે સુખી થાય છે.” ઈત્યાદિ સિદ્ધાળના મહિમા સંબંધી ઘણું કથવામાં આવ્યું છે. સંપ અને સંઘપતિ સંબંધી શ્રી શત્રુંજયમાહાગ્રન્થમાં ઉપગી જ્ઞાતવ્ય જે કંઈ છે તે અત્ર લખવામાં આવે છે. नप्राप्यते विना भाग्यं संघाधिपपदंनृप ॥ सत्यामपिहिसंपत्तौ पुण्डरिक इवाचलः ।। एन्द्रं पदं चक्रिपदं श्लाघ्यं श्लाध्यतरं पुनः ॥ संघाधिपपदं ताभ्यां नविनासुकृतार्जनात् ॥ तीर्थकरनामगोत्र मर्जयत्यतिदुर्लभम् ॥ लब्ध्वा दर्शनसंशुद्धिं संघाधिपतिरुत्तमम् ॥ अर्हतामपिमान्योऽयं संघः पूज्योहि सर्वदा ॥ तस्याधिपो भवेद्यस्तु सहिलोकोत्तरस्थितिः ॥ चतुर्विधेन संघेन सहितः शुभवासनः ॥ रथस्थदेवतागारजिनींबंबमहोत्सवैः ।। यच्छन् पंच विधंदानं प्रार्थनाकल्पपादप ॥ पुर पुरे जिनागारे' कुर्वाणो ध्वजरोपणम् ॥ शत्रुजये रैवतेच वैभारेऽष्टापदाचले ॥ सम्मेतशिखरे देवानर्चयन् शुभदर्शनः ॥ सर्वेष्वेष्वथ चैकस्मिन् गुर्वादेशपरायणः ॥ इन्द्रौत्सवादिकं कुर्वन् कृत्यं संघपति भवेत् ॥ सदाराध्योऽपि यत् पुण्यकर्मणा राध्यते गुरुः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004838
Book TitleAnand Kavya Mahodadhi Part 4
Original Sutra AuthorN/A
AuthorBuddhisagar, Jivanchand S Zaveri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages664
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy