SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ तावद्वन्ति हत्यादि-पातकानीह सर्वतः ॥ यावत् शत्रुजयेत्यारव्या श्रूयते न गुरोर्मुखात् ॥ ९४ ।। नभेतव्यं नभेतव्यं, पातकेभ्यः प्रमादिभिः ॥ श्रूयतामेकवेलं श्री सिद्विक्षेत्रगिरेः कथा ॥ ९५ ॥ वरमेकदिनं सिद्धक्षेत्र सर्वज्ञ सेवनम् ।। नपुनस्तीर्थ लक्षेषु भ्रमणं क्लेशभाजनम् ॥ ९६ ॥ पदेपदे विलीयंते भवकोटि भवान्यपि ।। पापानि पुण्डरिकाद्रे र्यात्रां प्रतियियासताम् ॥ ९७ ॥ एकैकस्मिन् पदेदत्ते पुण्डरिक गिरिप्रति ॥ भवकोटिकृतेभ्योऽपि पातकेभ्यः स मुच्यते ॥ ९८ ॥ श्रुते शत्रुजये पुण्यं यत्स्यातू कोटिगुणं ततः ।। निकटस्थे ह्यदृष्टेऽपि दृष्टेऽनन्तं गुणंचतत् ॥ दृष्टया दृष्टेऽथ सिद्धाद्रौ संघार्चनपरानराः ॥ अर्जयन्ति महापुण्यं लोकायावधियायि यत् ।। यतिः पूज्योयतिः सेव्यो यतिर्मान्यो मनीषिभिः । यते राराधनाद्यात्रा सफला निष्फलान्यथा ।। निदानं वीतरागत्वे प्राग्भवे गुरुवागयतः ।। देवतत्त्वादपिततो गुरुतत्त्वं महद्विदुः ॥ सहस्रलऑसंख्यातै विशुद्धः श्रावकैरिह ।। योजित भवेत् पुण्यं' मुनिदानात् ततोऽधिकं ॥ याद्दशस्तादृशोवापि लिङ्गी लिङ्गेन भूषितः ॥ श्री गोतम इवाराध्यो बुधैर्बोधिसमन्वितैः ।। वर्तमानोऽपिवेषेण यादशस्तादृशोऽपिसन् ॥ यतिः सम्यक्त्व कालतैः पूज्यः श्रोणकवत् सदा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004838
Book TitleAnand Kavya Mahodadhi Part 4
Original Sutra AuthorN/A
AuthorBuddhisagar, Jivanchand S Zaveri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages664
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy