SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ क्रमात् तस्माद्दशगुणं, कुण्डलाद्री, नंदीश्वरे वैभारेsपि समेदाद्रौ, वैताढ्ये रैवताऽष्टापदे चैव क्रमात् कोटिगुणं शत्रुञ्जयेऽनन्तगुणं, दर्शनादेव सेवनात्तु फलं शक्र, यत्तद्वक्तुं " शुद्धध्यानन , अन्यत्र पूर्वकोट्या यत्, प्राणी बध्नाति यत्कर्म, मुहूर्तादिह नास्त्यत: परमंतीर्थे, सुरराज यस्यैकवेलं नाम्नापि श्रुतेनांहः क्षयेो शत्रुञ्जयमिदं तीर्थं न यावत् पूजितं गर्भवासो हि तस्यास्ति तावता दूरता कथं भ्रमसि मूढात्मन् धर्मो धर्म एकं शत्रुंजयं शैल मेकवेलं जिना अनन्ता अत्रेयुः सिद्धाश्वात्रेव वासव ॥ मुनयश्चाप्यसंरव्याता स्तेनतीर्थमिद् चराचराश्वतेजीवा धन्यास्तंत्र धिक्तस्य जीवितंयेन हिंस्रा अप्यत्र पर्वते ॥ मयूर सर्पसिंहाद्या सिद्धाः सिद्धन्ति सेत्स्यन्ति प्राणिनो जिनदर्शनात् ॥ ८० ॥ बाल्येऽपि यौवने वायें तिर्यक्जातोचयत्कृतम् ॥ तत्पापं विलयं याति सिद्धाद्रेः स्पर्शनादपि ॥ ८१ ॥ स्वर्लोके यानि बिंबाने भूतलेयानिवासव ॥ पातालेऽपि तदर्चातोऽ प्यधिकेऽ जिनार्चना ॥ ८९ ॥ Jain Education International पुण्यं भवति वामन ॥ मानुषोत्तर पर्वते || मेरुपर्वते ॥ भवेत् ॥ न तन्मतम् ॥ पार्यते ॥ शुद्धधीः ॥ तद्भुवम् ॥ जगत्रये ॥ भवेत् ॥ भवेत् वृष ॥ इतिस्मरन् ॥ ४३ ५४ निरीक्षय ॥ ६१ ॥ For Private & Personal Use Only ५६ ५९ महत् ॥ ७८ ॥ सदानगे ॥ न द्रष्टुं तीर्थमप्यदः ॥ ७९ ॥ www.jainelibrary.org
SR No.004838
Book TitleAnand Kavya Mahodadhi Part 4
Original Sutra AuthorN/A
AuthorBuddhisagar, Jivanchand S Zaveri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages664
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy