SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४२ મનુષ્ય ચૈત્રી કાર્તીકી પૂનમની સિદ્ધાચલની યાત્રા કરે અને તપજપધ્યાન કરે તે તેનાં પાપકર્મ ટળી જાય છે, ઈત્યાદિ સિદ્ધાચલનુ માહાત્મ્ય લખવામાં આવ્યુ છે. શ્રીસિદ્વાચક્ષમાહાત્મ્યગ્રંથમાં તત્સંબધી ઘણું વર્ણન કરવામાં भाव्यु छे, ते नीचे भुल् ज्ञायते केवलज्ञानान्माहात्म्यं नास्य पार्यते ॥ वक्तुं तथापि देवेन्द्र ! कथ्यते तव पृच्छनात् ॥ २२ ॥ नामान्यमूनि यः प्रातः, पठत्याकर्णयत्यपि ॥ भवन्ति संपदस्तस्य व्रजन्ति विपदः क्षयम् ॥ २९ ॥ नगानामुत्तमो नगः ॥ तीर्थानामुत्तमं तीर्थ, सिद्धाद्रिरयमीहितः ॥ ३० ॥ क्षेत्राणामुत्तमं क्षेत्रं, त्र्यैलोक्ये यानि तीर्थानि पवित्राणि सुरेश्वर || दृष्टानि तानि सर्वाणि, दृष्टे शत्रुञ्जये गिरौ ॥ ३१ ॥ पञ्चदशकर्मभूमी, नाना तीर्थानि सन्ति हि ॥ शत्रुञ्जयसमं तेषु नापरं पापहृत् क्वचित् ॥ कृत्रिमेष्वन्यतीर्थेषु, पुरोद्याननगादिषु ॥ च ॥ जपैस्तपोभिर्नियमै - दर्शनेनाध्ययनेन अर्जयन्ति हि यत्पुण्यं तस्माद्दशगुणं भवेत् ॥ जिनतीर्थेषु जंबुषु, चैत्ये शतगुणं शाश्वते धातकीवृक्षे, तत्सहस्रगुणं पुष्करद्वीपचैत्येषु, रोचके चाञ्जने Jain Education International aa: 11. मतम् ॥ गिरौ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.004838
Book TitleAnand Kavya Mahodadhi Part 4
Original Sutra AuthorN/A
AuthorBuddhisagar, Jivanchand S Zaveri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages664
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy